________________
112
४५१ दिवु (दिन्व्) प्रीणने । ।
१ देदि - न्वीति, नोति नूतः, न्वति, न्वीषि, नोषि, नूथ, नूथ, न्वीमि, नोमि, नूवँ, न्वः, नूमः ॥
२ देदिन्वयात्, याताम् युः । याः, यातम्, यात । याम्, याव,
याम ।।
१३ देदि - न्वीतु, नोतु नूतात्, नूताम्, न्वतु, नूहि नूतात्, नूतम्, नूत, न्वानि, न्वाव, न्वाम ।।
४ अदेदि-न्वीत्, नोत्, नूताम्, न्वुः, न्वीः, नो:, नूतम्, नूत न्वम्, नू, न्व, न्म ।।
५ अदेदिन्व्-इत्, इष्टाम् इषुः, इ, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।।
६ देदिन्वा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ देदिन्व्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ देदिन्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ देदिन्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि
आवः, आमः ।।
१० अदेदिन्विष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्,
आव, आम ।।
देदिनूयादित्यादौ ये परे वकारस्योटि देदिनूयादित्याद्यपि भवति । ४५२ जिवु (जिन्व्) प्रीणने ।।
१ जेजि - न्वीति, नोति नूतः, न्वति, न्वीषि, नोषि, नूथ:, नूथ, नवीमि, नोमि, नूवँ, न्वः, न्मः ॥
२ जेजिनू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव
याम ।।
३ जेजि - न्वीतु, नोतु नूतात्, नूताम्, न्वतु, नूहि, नूतात्, नूतम्, नूत, न्वानि, न्वाव, न्वाम ।।
४ अजेजि - न्वीत् नोत् नूताम्, न्वुः, न्वी, नो, नूतम्, नूत न्वम्, नूवँ, न्व, न्म ।।
५ अजेजिन्व्-इत्, इष्टाम्, इषुः, इ, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।।
६ जेजिन्वाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जेजिनूया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ जेजिन्विता - ", रौ, रः । सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ जेजिन्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अजेजिन्विष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्,
आव, आम ।।
जनूयादित्यादौ ये परे जेजिन्व्यादित्याद्यपि भवति।
Jain Education International
४५३ कश (कश्) शब्दे ।।
१ चाक - शीति, ष्टि, ष्ट:, शति, शीषि, क्षि, ष्ठः, ष्ठ, शीमि, श्मि, श्वः, श्मः ।।
२ चाकश्यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।।
३ चाक- शीतु, ष्टु, ष्टात्, ष्ठाम्, शतु, ड्ढ, ष्टात्, ष्टम्, ष्ट, शानि शाव, शाम ।।
४ अचाक-शीत् ट् ड्, ष्टाम्, शुः, शी, टू, ष्टम्, ष्ट, शम्, श्व, श्म ।।
५ अचाकाश्, अचाकश्-ईत्, इष्टाम्, इभुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥
६ चाकशा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ चाकश्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाकशिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चाकशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अचाकशिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्,
आव, आम।।
धातुरत्नाकर चतुर्थ भाग
४५४ मिश (मिश्) रोषे च ।।
१ मे -मेष्टि, मिशीति, मिष्टः, मिशति, मिशीषि, मेक्षि, मिष्ठः, मिष्ठ, मिशीमि, मेश्मि, मिश्वः, मिश्मः ।।
२ मेमिश् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव
याम ।।
"
३ मेमेष्टु, मेमि- शीतु, ष्टात्, ष्ठाम्, शत्रु ाड्ढ ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम ।।
४ अमे-मेट्, मिशीत्, मिष्टाम्, मिशुः, मिशी, मेट्, मिष्टम्, मिष्ट, मिशम्, मिश्व, मिश्म ।।
५ अमेमेश्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ! |
मेमेशा ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ।।
मेमिश्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। मेमेशिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। मेमेशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आमः ॥
आवः,
१० अमेमेशिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्,
आव, आम ।।
६
७
८
९
For Private & Personal Use Only
www.jainelibrary.org