________________
यड्लुबन्त प्रक्रिया (भ्वादि)
४४७ पिवु (पिव्) सेचने।।
४४९ निवु (निन्व्) सेचने।। १ पेपि-न्वीति, नोति, नूतः, न्वति, न्वीषि, नोषि, नूथः, नूथ, | १ नेनि-न्वीति, नोति, नूतः, न्वति, न्वीषि, नोषि, नूथः, नूथ, न्वीमि, नोमि, नूस्, न्व:, न्मः।।
न्वीमि, नोमि, नूतू, न्वः, न्मः।। २ पेपिन-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ नेनिनू-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ पेपि-न्वीतु, नोतु, नूतात्, नूताम्, न्वतु, नूहि, नूतात्, नूतम्, | ३ नेनि-न्वीतु, नोतु, नूतात्, नूताम्, न्वतु, नूहि, नूतात्, नूतम्, नूत, न्वानि, न्वाव, न्वाम।।
नूत, न्वानि, न्वाव, न्वाम।। ४ अपेपि-न्वीत्, नोत्, नूताम्, न्युः, न्वीः, नोः, नूतम्, नूत, | ४ अनेनि-न्वीत्, नोत्, नूताम्, न्युः, न्वीः, नोः, नूतम्, नूत, न्वम्, नूवँ, न्व, न्म।।
न्वम्, नूवँ, न्व, न्म।। ५ अपेपिन्व्-इत्, इष्टाम्, इषुः, इ., इष्टम्, इष्ट, इषम्, इष्व, ५ अनेनिन्व्-इत्, इष्टाम्, इषुः, इ:, इष्टम्, इष्ट, इषम्, इष्व, इष्म।
इष्म।। ६ पेपिन्वा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। | ६ नेनिन्वा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ पेपिनूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ नेनिनूया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ पेपिन्विता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ नेनिन्विता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ पेपिन्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ नेनिन्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अपेपिन्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अनेनिन्विष्य-अत, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। पेपिनूयादित्यादौ ये परे पेपिन्व्यादित्याद्यपि भवति। । नेनिनूयादित्यादौ ये परे नेनिन्व्यादित्याद्यपि भवति। ४४८ मिवु (मिन्न्) सेचने।।
४५० हिवु (हिन्व्) प्रीणने।। १ मेमि-न्वीति, नोति, नूतः, न्वति, न्वीषि, नोषि, नूथः, नूथ, | १ जेहि-न्वीति, नोति, नूतः, न्वति, न्वीषि, नोषि, नूथः, नूथ, न्वीमि, नोमि, नूस्, न्वः, न्म:।।
न्वीमि, नोमि, नूर्व, न्वः, न्मः।। २ मेमिनू-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ जेहिनू-यात्. याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ मेमि-न्वीतु, नोतु, नूतात्, नूताम्, न्वतु, नूहि, नूतात्, नूतम्, | ३ जेहि-न्वीतु, नोतु, नूतात्, नूताम्, न्वतु, नूहि, नूतात्, नूतम्, नूत, न्वानि, न्वाव, न्वाम।।
नूत, न्वानि, न्वाव, न्वाम।। ४ अमेमि-न्वीत्, नोत्, नूताम्, न्युः, न्वीः, नोः, नूतम्, नूत, ४ अजेहि-न्वीत्, नोत्, नूताम्, न्युः, न्वीः, नोः, नूतम्, नूत, न्वम्, नूस्, न्व, न्म।।
न्वम्, नूवँ, न्व, न्म।। ५ अमेमिन्व्-इत्, इष्टाम्, इषुः, इ:, इष्टम्, इष्ट, इषम्, इष्व, ५ अजेहिन्व्-इत्, इष्टाम्, इषुः, इ:, इष्टम, इष्ट, इषम्, इष्व,
इष्म।। ६ मेमिन्वा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
६ जेहिन्वा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ मेमिनूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जेहिनूया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। ८ मेमिन्विता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ जेहिन्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मेमिन्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ जेहिन्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अमेमिन्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अजेहिन्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। मेमिनयादित्यादौ ये परे मेमिन्व्यादित्याद्यपि भवति।
जेहिनुयादित्यादौ ये परे जेहिन्व्यादित्याद्यपि भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org