SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 110 धातुरत्नाकर चतुर्थ भाग ४४३ शर्व (श) हिंसायाम्।। ४४५ मव (म) बन्धने।। १ शाश-र्वीति, ति, तः, ति, वीषि, र्षि, थः, र्थ, र्वीमि, वः, | १ मो-मूवीति, मोति, मूतः, मूवति, मूवीषि, मोषि, मूथः, म:।। मूथ, मूवीमि, मोमि, मूवः, मूमः।। २ शाश-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ मामू-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। यामा ३ शाश-ौतु, तु, तात्, ताम्, र्वतु, र्हि, तात्, तम्, त, र्वाणि, | ३ मा-वीतु, तात्, ताम्, वतु, हि, तात्, तम्, त, वाणि, वाव, व, वाम।। वाम।। त, :, मि, वः, ::, :, मि, त, वम, , म। ४ अमो-मवीत, मोः, मृताम, मवः, मवीः, मोः, मतम, मृत, अशाशर्व-ईत्, इष्टाम्, इषुः। ई:, इष्टम, इष्ट। इषम, इष्व, | मूवम्, मूव, मूम।। इष्म।। ५ अमामाव्, अमामव् -इत्, इष्टाम्, इषुः, इ:, इष्टम्, इष्ट, ६ शाशर्वा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इषम्, इष्व, इष्म।। ७ शाशा -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ।६ मामवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ शाशर्विता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ७ मामव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ शाशर्विष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, ८ मामविता-",रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव:, आमः।। ९ मामविष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, १० अशाशर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव:, आमः।। आव, आम।। १० अमामविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, शाशादित्यादौ ये परे शाशर्यादित्याद्यपि भवति। आव, आम।। ४४४ मुर्वे (मु) बन्धने।। मोमूव्यादित्यादौ ये परे वलोपे मोमूव्यादित्याद्यपि भवति। १ मा-मूर्वीति, मोर्ति, मूर्तः, मूर्वति, मूर्वीषि, मोर्षि, मूर्थः, ४४६ गुर्वे (गु) उद्यमे।। मूर्थ, मूर्वीमि, मोर्मि, मूर्वः, मूर्मः।। १ जो-गूर्वीति, गोर्ति, गूर्तः, गूर्वति, गूर्वीषि, गोर्षि, गूर्थः, २ मोमूर्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | गुर्थ, गूर्वीमि, गोर्मि, गूर्वः, गूर्मः ।। याम।। २ जोगू-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, ३ मोमोर्तु, मोमू-वींतु, त्, तम्, तु, हि, त्, तम्, र्त, याम।। वाणि, व, मि।। ३ जोगोर्तु, जोगू-ौतु, त्, तम्, तु, र्हि, त्, तम्, तं, ४ अमो-मूर्वीत्, मोः, मूर्ताम्, मूवुः, मूर्वीः, मोः, मूर्तम्, मूर्त, ाणि, व, र्वाम।। मूर्वम्, मूर्व, मूर्म।। ४ अजो-गूर्वीत्, गोः, गूर्ताम्, गूर्वः, गूर्वीः, गोः, गूर्तम्, गूर्त, ५ अमोमू-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, .. गूर्वम्, गूर्व, गूर्म।। ५ अजोगू-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ६ मोमूर्वा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ मोमूळ-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ जोगूर्वा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ मोमूर्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ जोगूा -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जोगूर्विता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मोमूर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जोगर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः ।। आव:, आमः।। १० अमोमूर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजोगर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। मोमूादित्यादौ ये परे वलोपे मोमूर्यादित्याद्यपि भवति।। जोगूादित्यादौ ये परे वलोपाभावे जोगूर्यादित्याद्यपि भवति। इष्म ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy