SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (भ्वादि) ४३९ दुवै (दुर्व्) हिंसायाम् ।। १ दो- दूर्वीति, दोर्ति, दूर्त:, दूर्वति, दूर्वीषि, दोषि, दूर्थ:, दूर्थ, दूर्वोमि, दोर्मि, दूर्वः, दूर्मः ॥ २ दोर् यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ दोदो, दोदू-र्वीतु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि, र्वाव, र्वाम ॥ ४ अदो- दूर्वीत्, दो:, दूर्ताम्, दूर्व:, दूर्वी, दो:, दूर्तम्, दूर्त, दूर्वम्, दूर्व, दूर्म ।। ५ अदोदुर्व् - ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ दोदूर्वा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ॥ ७ दोदूर्व्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ दोदूर्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ दोदूर्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अदोदूर्विष्य्-अत्, अताम्, अन्। अ:, अतम्, अत ।अम्, आव, आम ।। दोदुर्व्यादित्यादौ ये परे वलोपाभावे दोदूर्यादित्याद्यपि । ४४० धुर्वे (धुर्व्) हिंसायाम् ।। १ दो - धूर्वीति, धोर्ति, धूर्त:, धूर्वति, धूर्वीषि, धोर्षि, धूर्थ:, धूर्थ, धूर्वीमि, धोर्मि, धूर्वः, धूर्मः ॥ २ दोघूर्- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। १३ दोधो, दोधू - वतु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि वव, वम || ४ अदो - धूर्वीत्, धोः, धूर्ताम्, धूर्वः, धूर्वी, धो:, धूर्तम्, धूर्त, धूर्वम्, धूर्व, धूर्म ।। ५ अदोधूर्व - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ दोधूर्वा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ दोघूर्व्या-त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म ।। ८ दोधूर्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ दोधूर्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अदोधूर्विष्य्-अत्, अताम्, अन्। अ:, अतम्, अत ।अम् आव, आम ।। दोधूयदित्यादौ ये परे वलोपाभावे दोधूर्यादित्याद्यपि । Jain Education International ४४१ जुर्वै (जुर्व्) हिंसायाम् ।। १ जो-जूर्वीति, जोर्ति, जूर्त:, जूर्वति, जूर्वीषि, जोर्षि, जूर्थ:, जू, जूर्वीमि, जोर्मि, जूर्वः, जूर्मः ।। २ जोजूर्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ जोजोर्तु, जोजू-र्वीतु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि, र्वाव, र्वाम ।। ४ अजो-जूर्वीत्, जो:, जूर्ताम्, जूर्वः, जूर्वी, जो:, जूर्तम्, जूर्त, जूर्वम्, जूर्व, जूर्म || ५ अजोजूर्व-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, 109 इष्म ।। ६ जोजूर्वाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ जोजूवर्व्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ जोजूर्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ जोजूर्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अजोर्विष्य्-अत्, अताम्, अन्! अ:, अतम्, अत अम्, आव, आम ।। जोर्व्यादित्यादौ ये परे लोपाभावे जोजूर्व्यादित्याद्यपि भवति । ४४२ भर्व (भव्) हिंसायाम् || १ बाभवति, र्ति, र्तः, र्वति, वषि, र्षि, र्थ:, र्थ, वमि, र्व:, #:11 २ बाभव् यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ बाभवतु, तु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि, र्वाव, वम ।। अबाभवत्, :, र्ताम्, वु, व:, :, र्तम्, र्त, र्वम्, र्व, र्म ।। अबाभव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ४ ५ ६ ७ ८ बाभर्वा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। बाभर्व्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। बाभर्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ बाभर्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० अबाभर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम ।। बाभर्व्यादित्यादौ वलोपे बाभर्यादित्याद्यपि भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy