SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 108 ४३५ तीव (तीव्) स्थौल्ये ॥ १ ते - तीवीति, त्योति, त्यूतः, तीवति, तीविषि, त्योषि, त्यूथ, त्यूथ, तीवीमि, त्योमि, त्यूव:, तीवः, त्यूमः ॥ २ तेत्यू - यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ ते - तीवीतु, त्योतु, त्यूतात्, त्यूताम्, तीवतु, त्यूहि, त्यूतात्, त्यूतम्, त्यूत, तीवानि, तीवाव, तीवाम ।। ४ अते- तीवीत्, त्योत्, त्यूताम्, तीवुः, तीवीः, त्योः, त्यूतम्, त्यूत, तीवम् त्यूवँ, तीव, त्यूम ।। ५ अतेतीव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ तेतीवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तेत्यूया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ तेतीविता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ तेतीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अतेतीविष्य्-अत्, अताम्, अन्। अः, अतम्, अत । अम्, आव, आम ।। तेत्यूयादित्यादौ ये तरे तेतीव्यादित्याद्यति भवति। ४३६ नीव (नीव्) स्थौल्ये || १ ने नीवीति, न्योति, न्यूतः, नीवति, नीविषि, न्योषि, न्यूथ, न्यूथ, नीवीमि, न्योमि, न्यूवः, नीवः, न्यूमः ॥ २ नेन्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ ने नीवीतु, न्योतु, न्यूतात्, न्यूताम्, नीवतु, न्यूहि, न्यूतात्, न्यूतम्, न्यूत, नीवानि, नीवाव, नीवाम ।। ४ अने- नीवीत्, न्योत्, न्यूताम्, नीवुः, नीवी, न्योः, न्यूतम्, न्यूत, नीवम्, न्यूवँ, नीव, न्यूम ।। ५ अनेनीव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ नेनीवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ नेन्यूया -त्, स्ताम् सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ नेनीविता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ नेनीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अनेनीविष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम्, आव, आम ।। न्यूयादित्यादौ ये नरे नीव्यादित्याद्यनि भवति । Jain Education International धातुरत्नाकर चतुर्थ भाग ४३७ तुर्वै (तुर्व्) हिंसायाम् ।। १ तो - तूर्वीति, तोर्ति, तूर्त:, तूर्वति, तूर्वीषि तोर्षि, तूर्थ:, तूर्थ, तूर्वीमि, तोर्मि, तूर्व:, तूर्मः ।। २ तोतूर्व्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ तोतो, तोतू-र्वीतु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि, र्वाव, वम || ४ अतो- तूर्वीत्, तो:, तूर्ताम्, तूर्व:, तूर्वी, तो:, तूर्तम्, तूर्त, तूर्वम्, तूर्व, तूर्म ॥ ५ अतोतूर्व्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ तोतूर्वाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ तोतूर्व्या - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ तोतूर्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तोतूर्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अतोतूर्विष्य्-अत्, अताम्, अन्। अ:, अतम्, अत ।अम्, आव, आम ।। तोर्व्यादित्यादौ ये परे तोतूर्यादित्याद्यपि भवति । ४३८ थुर्वै (थुर्व्) हिंसायाम्।। १ तो- थूर्वीति, थोर्ति, थूर्त:, थूर्वति, थूर्वीषि, थोर्षि, थूर्थ:, थूर्थ, थूर्वीमि, थोर्मि, थूर्व:, थूर्मः ॥ २ तोथूर्व - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ तोथो, तोथू-र्वीतु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि वव, र्वा ।। ४ अतो-थूर्वीत्, थोः, थूर्ताम्, थूर्वः, थूर्वी, थो:, थूर्तम्, थूर्त, थूर्वम्, थूर्व, धूर्म ।। ५ अतोथूर्व- ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ तोथूर्वाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ तोथूर्व्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ तोथूर्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तोथूर्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अतोथूर्विष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।। तोर्व्यादित्यादौ ये परे वलोपे तोथुर्यादित्याद्यपि। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy