________________
यङ्लुबन्त प्रक्रिया (भ्वादि)
४३१ क्षिवू (क्षिव्) निरसने ।।
१ चे - क्षिवीति, क्ष्योति, क्ष्यूतः, क्षिवति, क्षिवीषि, क्षयोषि, क्षयूथ:, क्षयूथ, क्षिवीमि, क्ष्योमि, क्ष्यूव:, क्ष्विः, क्ष्यूमः ॥ २ चेक्ष्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव,
याम ।।
३ चे - क्षिवीतु, क्ष्योतु, क्ष्यूतात् क्ष्यूताम्, क्षिवतु, क्ष्यूहि, श्यूतात्, क्ष्यूतम् क्ष्यूत, क्षिवानि, क्षिवाव, शिवाम ।। ४ अचे- क्षिवीत्, क्ष्योत् क्ष्यूताम्, क्षिवुः, क्षिवी, क्ष्यो, क्ष्यूतम्, क्ष्यूत, क्षिवम्, क्ष्यूवँ, क्षिव, क्ष्यूम ।।
५ अचेक्षेव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ||
६ चेक्षेवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ चेक्ष्यूया - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चेक्षेविता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चेक्षेविष्य्-अति, अतः, अन्ति । असि, अथ:, अथ । आमि,
आवः, आमः ।।
१० अचेक्षेविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्,
आव, आम ।।
चेक्ष्यूयादित्यादौ ये परे चेक्षिव्यादित्याद्यपि भवति। ४३२ जीव (जीव्) प्राणधारणे । ।
१ जे - जीवि, ज्योति, ज्यूतः, जीवति जीविषि, ज्योषि, ज्यूथ, ज्यूथ, जीवीमि, ज्योमि, ज्यूवः, जीवः, ज्यूमः ।।
२ जेज्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव,
याम ।।
३ जे - जीवीतु, ज्योतु, ज्यूतात्, ज्यूताम्, जीवतु, ज्यूहि, ज्यूतात्, ज्यूतम्, ज्यूत, जीवानि, जीवाव, जीवाम ।।
४ अजे- जीवीत्, ज्योत्, ज्यूताम्, जीवुः, जीवी, ज्यो:, ज्यूतम्, ज्यूत, जीवम्, ज्यूवँ, जीव, ज्यूम ।।
५ अजेजीव् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६ जेजीवा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।।
७ जेज्यूया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ जेजीविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ जेजीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अजेजीविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम् आव, आम ।।
जेज्यूयादित्यादौ ये परे जेजीव्यादित्याद्यपि भवति।
Jain Education International
४३३ पीव (पीव्) स्थौल्ये ॥
१ पे - पीवीति, प्योति, प्यूतः, पीवति, पीविषि, प्योषि, प्यूथः, प्यूथ, पीवीमि, प्योमि, प्यूवः, पीवः, प्यूमः ।।
२ पेप्यू - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव
107
याम।।
३ पे - पीवीतु, प्योतु, प्यूतात्, प्यूताम्, पीवतु, प्यूहि, प्यूतात्, प्यूतम्, प्यूत, पीवानि, पीवाव, पीवाम ।।
४ अपे- पीवीत्, प्योत्, प्यूताम्, पीवुः, पीवी, प्यो, प्यूतम्, प्यूत, पीवम्, प्यूवँ, पीट, प्यूम ।।
५ अपेपीव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६
पेपीवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥
७
८
पेप्यूया - तू, स्ताम् सुः । : स्तम्, स्त। सम्, स्व, स्म ।। पेपीविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पेपीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अपेपीविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।।
प्यूयादित्यादौ ये परे पेपीव्यादित्याद्यपि भवति । ४३४ मीव (मीव्) स्थौल्ये ।।
१ मे - मीवीति, म्योति, म्यूतः, मीवति मीविषि, म्योषि म्यूथ, म्यूथ, मीवीमि, म्योमि, म्यूवँ:, मीवः, म्यूमः ।।
२ मेम्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव
याम ।।
३
मे मीवीतु, म्योतु, म्यूतात्, म्यूताम्, मीवतु, म्यूहि, म्यूतात्, म्यूतम्, म्यूत, मीवानि, मीवाव, मीवाम ।।
४ अमे-मीवीत्, म्योत्, म्यूताम्, मीवुः, मीवी:, म्योः, म्यूतम्, म्यूत, मीवम्, म्यू, मीव, म्यूम ।।
५ अमेमीव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
मेमीवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
मेम्यूया - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। मेमीविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मेमीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अमेमीविष्य्-अत्, अताम्, अन् । अः, अतम्, अत अम्, आव, आम ॥
यूयादित्यादौ ये रे मीव्यादित्याद्यमि भवति ।
६
७
८
For Private & Personal Use Only
www.jainelibrary.org