SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) ४३१ क्षिवू (क्षिव्) निरसने ।। १ चे - क्षिवीति, क्ष्योति, क्ष्यूतः, क्षिवति, क्षिवीषि, क्षयोषि, क्षयूथ:, क्षयूथ, क्षिवीमि, क्ष्योमि, क्ष्यूव:, क्ष्विः, क्ष्यूमः ॥ २ चेक्ष्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चे - क्षिवीतु, क्ष्योतु, क्ष्यूतात् क्ष्यूताम्, क्षिवतु, क्ष्यूहि, श्यूतात्, क्ष्यूतम् क्ष्यूत, क्षिवानि, क्षिवाव, शिवाम ।। ४ अचे- क्षिवीत्, क्ष्योत् क्ष्यूताम्, क्षिवुः, क्षिवी, क्ष्यो, क्ष्यूतम्, क्ष्यूत, क्षिवम्, क्ष्यूवँ, क्षिव, क्ष्यूम ।। ५ अचेक्षेव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चेक्षेवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेक्ष्यूया - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चेक्षेविता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चेक्षेविष्य्-अति, अतः, अन्ति । असि, अथ:, अथ । आमि, आवः, आमः ।। १० अचेक्षेविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। चेक्ष्यूयादित्यादौ ये परे चेक्षिव्यादित्याद्यपि भवति। ४३२ जीव (जीव्) प्राणधारणे । । १ जे - जीवि, ज्योति, ज्यूतः, जीवति जीविषि, ज्योषि, ज्यूथ, ज्यूथ, जीवीमि, ज्योमि, ज्यूवः, जीवः, ज्यूमः ।। २ जेज्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ जे - जीवीतु, ज्योतु, ज्यूतात्, ज्यूताम्, जीवतु, ज्यूहि, ज्यूतात्, ज्यूतम्, ज्यूत, जीवानि, जीवाव, जीवाम ।। ४ अजे- जीवीत्, ज्योत्, ज्यूताम्, जीवुः, जीवी, ज्यो:, ज्यूतम्, ज्यूत, जीवम्, ज्यूवँ, जीव, ज्यूम ।। ५ अजेजीव् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जेजीवा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ जेज्यूया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ जेजीविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ जेजीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अजेजीविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम् आव, आम ।। जेज्यूयादित्यादौ ये परे जेजीव्यादित्याद्यपि भवति। Jain Education International ४३३ पीव (पीव्) स्थौल्ये ॥ १ पे - पीवीति, प्योति, प्यूतः, पीवति, पीविषि, प्योषि, प्यूथः, प्यूथ, पीवीमि, प्योमि, प्यूवः, पीवः, प्यूमः ।। २ पेप्यू - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव 107 याम।। ३ पे - पीवीतु, प्योतु, प्यूतात्, प्यूताम्, पीवतु, प्यूहि, प्यूतात्, प्यूतम्, प्यूत, पीवानि, पीवाव, पीवाम ।। ४ अपे- पीवीत्, प्योत्, प्यूताम्, पीवुः, पीवी, प्यो, प्यूतम्, प्यूत, पीवम्, प्यूवँ, पीट, प्यूम ।। ५ अपेपीव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पेपीवाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ ८ पेप्यूया - तू, स्ताम् सुः । : स्तम्, स्त। सम्, स्व, स्म ।। पेपीविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पेपीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अपेपीविष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।। प्यूयादित्यादौ ये परे पेपीव्यादित्याद्यपि भवति । ४३४ मीव (मीव्) स्थौल्ये ।। १ मे - मीवीति, म्योति, म्यूतः, मीवति मीविषि, म्योषि म्यूथ, म्यूथ, मीवीमि, म्योमि, म्यूवँ:, मीवः, म्यूमः ।। २ मेम्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ मे मीवीतु, म्योतु, म्यूतात्, म्यूताम्, मीवतु, म्यूहि, म्यूतात्, म्यूतम्, म्यूत, मीवानि, मीवाव, मीवाम ।। ४ अमे-मीवीत्, म्योत्, म्यूताम्, मीवुः, मीवी:, म्योः, म्यूतम्, म्यूत, मीवम्, म्यू, मीव, म्यूम ।। ५ अमेमीव्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। मेमीवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। मेम्यूया - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। मेमीविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मेमीविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अमेमीविष्य्-अत्, अताम्, अन् । अः, अतम्, अत अम्, आव, आम ॥ यूयादित्यादौ ये रे मीव्यादित्याद्यमि भवति । ६ ७ ८ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy