SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 106 ४२७ कर्व (कर्व्) दर्पे।। १ चाक-र्वीति, र्ति, र्तः, र्वति, वषि, र्षि, र्थ:, र्थ, वमि, र्व:, #:11 २ चाकर्व् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चाक- वतु, तु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि, र्वाव, वम || ४ अचाक-र्वीत् : र्ताम्, र्युः, व:, :, र्तम्, र्त, र्वम्, र्व, र्म ५ अचाकर्व्-ईत्, इष्टाम्, इषुः । ई: इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाकर्वा चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकर्व्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकव्रिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाकर्विष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ॥ १० अचाकर्विष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। चाकर्व्यादित्यादौ ये परे वलोपे चाकर्यादित्याद्यपि । ४२८ खर्व (खर्व्) दर्पे । । १ चाख- र्वीति, र्ति, र्त:, र्वति, वषि, र्षि, र्थ:, र्थ, वमि, र्वः, #:11 २ चाखवू - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चाख- वतु, तु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि, र्वावि, र्वाम ।। ४ अचाखर्वीत् र्ताम्, वुः, व:, :, र्तम्, र्त, र्वम्, र्व, र्म ।। ५ अचाखर्व्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चाखर्वाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० || ७ चाखर्व्या-त् स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाखर्विता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाखर्विष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ।। १० अचाखर्विष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। चाखर्व्यादित्यादौ ये परे वलोपे चाखर्यादित्याद्यपि भवति । Jain Education International धातुरत्नाकर चतुर्थ भाग ४२९ गर्व (गर्व्) दर्पे।। १ जाग-र्वीति, र्ति, र्त:, र्वति, वषि, र्षि, र्थ:, र्थ, वमि, र्व:, ff, 4:11 २ जागर्व्- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ जाग-र्वीतु, तु, र्तात्, र्ताम्, र्वतु, र्हि, र्तात्, र्तम्, र्त, र्वाणि, र्वाव, वम ।। :, ४ अजाग-र्वीत् र्ताम्, वुः, व:, :, र्तम्, र्त, र्वम्, र्व, र्म ।। ५ अजागर्व्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ जागर्वा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जागर्व्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ जागर्विता - " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ जागर्विष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० अजागर्विष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ॥ जागर्व्यादित्यादौ ये परे वलोपे जागर्यादित्याद्यपि भवति । ४३० ष्ठिवू (ष्ठिव्) निरसने ।। १ ते - ष्ठिवीति, ष्ठ्योति, ष्ठ्योतः ष्ठिवति, ष्ठिवीषि, ष्ठयोषि ट्यूथः, ष्ठयूथ, ष्ठिवीमि ष्ठ्योमि, ष्ठ्यूवः, ष्ठिवः, ष्ठ्यूमः ।। २ तेष्ठ्यू - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ ते - ष्ठिवीतु, ष्ठयोतु, ष्ठ्यूतात् ष्ठ्यूताम् ष्ठिवतु, ट्यूहि, ष्ठ्यूतात्, ष्ठ्यूतम्, ष्ठ्यूत, ष्ठिवानि, ष्ठिवाव, ष्ठिवाम ।। ४ अते- ष्ठिवीत् ष्ठयोत् ष्ट्यूताम् ष्ठिवुः ष्ठिवीः, ष्ठयोः, ष्ट्यूतम्, ष्ट्यूत, ष्ठिवम्, ष्ट्यूवँ, ष्ठिव, ष्ट्यूम ।। ५ अतेष्ठेव्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तेष्ठेवा - ञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ ८ तेष्ठ्यूया - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। तेष्ठेविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तेष्ठेविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अतेष्ठेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम ।। तेष्ठयूयादित्यादौ ये परे तेष्ठिव्यादित्याद्यपि भवति । पक्षे ते स्थाने टे-इति ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy