________________
यङ्लुबन्त प्रक्रिया (भ्वादि)
105 ४२२ पर्व (प) पूरणे॥
४२५ धवु (धन्व्) गतौ॥ १ पाप-वीति, ति, तः, र्वति, र्वीषि, र्षि, र्थः, र्थ, र्वीमि, वः, । १ दाध-न्वीति, नोति, नूतः, न्वति, न्वीषि, नोषि, नूथः, नूथ, मः।
वीमि, नोमि, नूस्ः, न्वः, नूमः ।। २ पाप-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ दाधन्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ पाप-ौतु, तु, त्, म्,ि तु, हि, त्, तम्, त, र्वाणि, | ३ दाध-न्वीतु, नोतु, नूतात्, नूताम्, न्वतु, नूहि, नूतात्, नूतम्, व, म।।
नूत, न्वानि, न्वाव, न्वाम।। ४ अपाप-र्वीत्, :, म्,ि , ::, :, तम्, र्त, र्वम्, र्व, म।। | ४ अदाध-न्वीत्, नोत्, नूता, न्युः, न्वी:, नोः, नूतम्, नूत, ५ अपाप-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | न्वम्, नूस्, न्व, न्म।। इष्म।।
५ अदाधन्व्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ पापर्वा-चकार इ० ।। म्बभूव इ० ।। मास इ०।।
इष्म।। ७ पापा -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ दाधन्वा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ पापर्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ दाधन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ पापर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ दाधन्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आवः, आमः।।
९ दाधन्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अपापर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | आव:, आमः।। आव, आम।।
१० अदाधन्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, पापादित्यादौ पापर्यादित्याद्यपि भवति।
आव, आम।। ४२३ मर्व (म) पूरणे॥
४२६ शव (शव्) गतौ।। ४२४ मर्व (म) गतौ।।
१ शा-शवीति, शौति, शौतः, शवति, शवीषि, शौषि, शौथः, १ माम-र्वीति, ति, तः, र्वति, वीषि, र्षि, र्थः, र्थ, र्वीमि, वः,
___ शौथ, शवीमि, शौमि, शौर्व:, शावः, शौमः।। मः।।
२ शाशौ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव,
याम।। २ माम-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
३ शा-शवीतु, शौतु, शौतात्, शौताम्, शवतु, शौहि, शौतात्, याम।। ३ माम-र्वीतु, तु, त्, ताम्, तु, र्हि, र्तात्, तम्, र्त, र्वाणि,
शौतम्, शौत, शवानि, शवाव, शवाम।।
४ अशा-शवीत्, शौत्, शौताम्, शवुः, शवी:, शौः, शौतम्, वि, म।।
शौत, शवम्, शौएँ, शाव, शौमः ।। ४ अमाम-र्वीत्, :, र्ताम्, वुः, वी:, :, तम्, र्त, वम्, र्व, म।। अमाम-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, |
५ अशाशाव, अशाशव-ईत्, इष्टाम्,. इषुः। ईः, इष्टम्, इष्ट।
इषम्, इष्व, इष्म।। इष्म।।
६ शाशवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ मामर्वा-शकार इ० ।। म्बभूव इ० ।। मास इ०।।
७ शाशौया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ मामा -तु, स्ताम, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
| ८ शाशविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ मामर्विता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।
९ शाशविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ मामर्मिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
आवः, आमः।। आवः, आमः।।
१० अशाशविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अमामर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
आव, आम।। आव, आम।।
यादौ प्रत्यये शाशौयादित्यादौ शाशव्यादित्याद्यपि भवति। मामादित्यादौ पक्षे मामर्यादित्याद्यपि भवति।
पक्षे शा-स्थाने शं-इति ज्ञेयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org