SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 105 ४२२ पर्व (प) पूरणे॥ ४२५ धवु (धन्व्) गतौ॥ १ पाप-वीति, ति, तः, र्वति, र्वीषि, र्षि, र्थः, र्थ, र्वीमि, वः, । १ दाध-न्वीति, नोति, नूतः, न्वति, न्वीषि, नोषि, नूथः, नूथ, मः। वीमि, नोमि, नूस्ः, न्वः, नूमः ।। २ पाप-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ दाधन्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ पाप-ौतु, तु, त्, म्,ि तु, हि, त्, तम्, त, र्वाणि, | ३ दाध-न्वीतु, नोतु, नूतात्, नूताम्, न्वतु, नूहि, नूतात्, नूतम्, व, म।। नूत, न्वानि, न्वाव, न्वाम।। ४ अपाप-र्वीत्, :, म्,ि , ::, :, तम्, र्त, र्वम्, र्व, म।। | ४ अदाध-न्वीत्, नोत्, नूता, न्युः, न्वी:, नोः, नूतम्, नूत, ५ अपाप-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | न्वम्, नूस्, न्व, न्म।। इष्म।। ५ अदाधन्व्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ पापर्वा-चकार इ० ।। म्बभूव इ० ।। मास इ०।। इष्म।। ७ पापा -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ दाधन्वा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ पापर्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ दाधन्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ पापर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ दाधन्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आवः, आमः।। ९ दाधन्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अपापर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | आव:, आमः।। आव, आम।। १० अदाधन्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, पापादित्यादौ पापर्यादित्याद्यपि भवति। आव, आम।। ४२३ मर्व (म) पूरणे॥ ४२६ शव (शव्) गतौ।। ४२४ मर्व (म) गतौ।। १ शा-शवीति, शौति, शौतः, शवति, शवीषि, शौषि, शौथः, १ माम-र्वीति, ति, तः, र्वति, वीषि, र्षि, र्थः, र्थ, र्वीमि, वः, ___ शौथ, शवीमि, शौमि, शौर्व:, शावः, शौमः।। मः।। २ शाशौ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। २ माम-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ शा-शवीतु, शौतु, शौतात्, शौताम्, शवतु, शौहि, शौतात्, याम।। ३ माम-र्वीतु, तु, त्, ताम्, तु, र्हि, र्तात्, तम्, र्त, र्वाणि, शौतम्, शौत, शवानि, शवाव, शवाम।। ४ अशा-शवीत्, शौत्, शौताम्, शवुः, शवी:, शौः, शौतम्, वि, म।। शौत, शवम्, शौएँ, शाव, शौमः ।। ४ अमाम-र्वीत्, :, र्ताम्, वुः, वी:, :, तम्, र्त, वम्, र्व, म।। अमाम-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अशाशाव, अशाशव-ईत्, इष्टाम्,. इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शाशवा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ मामर्वा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ शाशौया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ मामा -तु, स्ताम, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ८ शाशविता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ मामर्विता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ शाशविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ मामर्मिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अशाशविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अमामर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। यादौ प्रत्यये शाशौयादित्यादौ शाशव्यादित्याद्यपि भवति। मामादित्यादौ पक्षे मामर्यादित्याद्यपि भवति। पक्षे शा-स्थाने शं-इति ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy