________________
104
धातुरत्नाकर चतुर्थ भाग ४१८ श्वल्ल (श्वल्ल्) आशुगतौ।।
४२० चर्व (च) अदने।। १ शाश्वल-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ चाच-र्वीति, ति, तः, ति, वीषि, र्षि, र्थः, र्थ, वीमि, मि, लीमि, ल्मि, ल्वः, ल्मः ।।
र्वः, मः।। २ शाश्वल्ल-यात्, याताम्, युः। याः, यातम्, यात। याम्,
२ चाचर्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।। ३ शाश्वल्-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्,
याम।। ल्त, लानि, लाव, लाम।।
३ चाच-र्वीतु, तु, त्, र्ताम्, र्वतु, हि, त्, तम्, र्त, र्वाणि, ४ अशाश्व-ल्लीत, लु, ल्ल्ताम्, ल्लुः, ल्ली:, लु, ल्ल्तम्, व, म। ल्ल्त, ल्लम्, ल्ल्व, ल्ल्म।।
४ अचाच-र्वीत्, :, म्,ि वुः, ऊः, :, तम्, र्त, वम्, र्व, म।। ५ अशाश्वल्ल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व,
५ अचाच-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ शाश्वल्ला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ चाचर्वा-ञ्चकार इ० ।म्बभूव इ० ।। मास इ०।। ७ शाश्वल्ल्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाश्वल्लिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:,
७ चाचर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
८ चाचर्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। २ शाश्वल्लिष्य-अति. अतः, अन्ति। असि. अथः, अथ।। ९ चाचर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आवः, आमः।।
आवः, आमः ।। १० अशाश्वल्लिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अचाचर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। पक्षे शा स्थाने शं इति ज्ञेयम्।
चाचर्यादित्यादौ यकारे परे वलोपविकल्पेन चाचादित्याद्यपि ४१९ गल (गल्) अदने।।
४२१ पूर्व (पूर्व) पूरणे।। १ जाग-लीति, ल्ति, ल्त:, लति, लीषि, ल्षि, ल्थः, ल्थ, ।
| १ पोपू-वीति, ति, तः, र्वति, र्वीषि, र्षि, र्थः, र्थ, वीमि, वः, लीमि, ल्मि, ल्वः, ल्मः।।
मः।। २ जागल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव,
२ पोपूर्व-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ जाग-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ पोपू-ौतु, तु, त्, तम्, तु, र्हि, र्तात्, तम्, र्त, र्वाणि, ल्त, लानि, लाव, लाम।।
व, मि।। ४ अजाग-लीत, लु, ल्ताम्, लुः, लीः, लु, ल्तम्, ल्त, लम्,
४ अपोपू-र्वीत्, :, र्ताम्, वुः, र्वीः, :, तम्, र्त, वम्, र्व, म।। ल्व, ल्म।।
५ अपोपूर्व-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अजागल्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व,
इष्म।। इष्म।।
६ पोपूर्वा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ जागला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
७ पोपूर्व्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जागल्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।।। ८ जागलिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।
८ पोपूर्विता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जागलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
९ पोपूर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
आवः, आमः।। आव:, आमः।। १० अजागलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
१० अपोपूर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। पक्षे जाग स्थाने जंग, जङ्ग, इति ज्ञेयम्।
पोपूर्व्यादित्यादौ ये परे पोपूर्यादित्याद्यपि भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org