SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 104 धातुरत्नाकर चतुर्थ भाग ४१८ श्वल्ल (श्वल्ल्) आशुगतौ।। ४२० चर्व (च) अदने।। १ शाश्वल-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ चाच-र्वीति, ति, तः, ति, वीषि, र्षि, र्थः, र्थ, वीमि, मि, लीमि, ल्मि, ल्वः, ल्मः ।। र्वः, मः।। २ शाश्वल्ल-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ चाचर्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।। ३ शाश्वल्-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, याम।। ल्त, लानि, लाव, लाम।। ३ चाच-र्वीतु, तु, त्, र्ताम्, र्वतु, हि, त्, तम्, र्त, र्वाणि, ४ अशाश्व-ल्लीत, लु, ल्ल्ताम्, ल्लुः, ल्ली:, लु, ल्ल्तम्, व, म। ल्ल्त, ल्लम्, ल्ल्व, ल्ल्म।। ४ अचाच-र्वीत्, :, म्,ि वुः, ऊः, :, तम्, र्त, वम्, र्व, म।। ५ अशाश्वल्ल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अचाच-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शाश्वल्ला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ चाचर्वा-ञ्चकार इ० ।म्बभूव इ० ।। मास इ०।। ७ शाश्वल्ल्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाश्वल्लिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, ७ चाचर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाचर्विता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। २ शाश्वल्लिष्य-अति. अतः, अन्ति। असि. अथः, अथ।। ९ चाचर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आवः, आमः।। आवः, आमः ।। १० अशाश्वल्लिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अचाचर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। पक्षे शा स्थाने शं इति ज्ञेयम्। चाचर्यादित्यादौ यकारे परे वलोपविकल्पेन चाचादित्याद्यपि ४१९ गल (गल्) अदने।। ४२१ पूर्व (पूर्व) पूरणे।। १ जाग-लीति, ल्ति, ल्त:, लति, लीषि, ल्षि, ल्थः, ल्थ, । | १ पोपू-वीति, ति, तः, र्वति, र्वीषि, र्षि, र्थः, र्थ, वीमि, वः, लीमि, ल्मि, ल्वः, ल्मः।। मः।। २ जागल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ पोपूर्व-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ जाग-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ पोपू-ौतु, तु, त्, तम्, तु, र्हि, र्तात्, तम्, र्त, र्वाणि, ल्त, लानि, लाव, लाम।। व, मि।। ४ अजाग-लीत, लु, ल्ताम्, लुः, लीः, लु, ल्तम्, ल्त, लम्, ४ अपोपू-र्वीत्, :, र्ताम्, वुः, र्वीः, :, तम्, र्त, वम्, र्व, म।। ल्व, ल्म।। ५ अपोपूर्व-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अजागल्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ पोपूर्वा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ जागला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ पोपूर्व्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जागल्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।।। ८ जागलिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ पोपूर्विता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जागलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ पोपूर्विष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अजागलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अपोपूर्विष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। पक्षे जाग स्थाने जंग, जङ्ग, इति ज्ञेयम्। पोपूर्व्यादित्यादौ ये परे पोपूर्यादित्याद्यपि भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy