SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 103 ४१४ खेल (खेल्) चलने।। ४१६ खल (खल्) संचये च।। १ चेखे-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, | १ चाख-लीति, ल्ति, ल्त:, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ।। लीमि, ल्मि, ल्वः, ल्म:।। २ चेखेल-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ चाखल-यात, याताम. यः। याः, यातम. यात। याम. याम।। याव, याम।। ३ चेखे-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ चाख-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अचेखे-लोत, ल, ल्ताम्, लुः, लीः, ल, ल्तम्, ल्त, लम्, | ४ अचाख-लीत, ल, ल्ताम, लः, लीः, ल, ल्तम्, ल्त, लम्, ल्व, ल्म।। ल्व, ल्म।। ५ अचेखेल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अचाखल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चेखेला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ चाखला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेखेल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ चाखल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चेखेलिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ चाखलिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ चेखेलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ चाखलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।। १० अचेखेलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अचाखलिष्य-अत. अताम, अन। अः, अतम, अत।अम, आव, आम।। आव, आम।। ४१५ स्खल (स्खल्) चलने।। पक्षे चाख स्थाने चंचख इति ज्ञेयम्। १ चास्ख-लीति, ल्ति, ल्तः, लति, लीषि, ल्पि, ल्थः, ल्थ, ४१७ श्वल (श्वल्) आशुगतौ।। लीमि, ल्मि, ल्व:, ल्म:।। १ शाश्व-लीति, ल्ति, ल्तः, लति, लीषि, ल्पि, ल्थः, ल्थ, २ चास्खल-यात्, याताम्, युः। याः, यातम्, यात। याम्, लीमि, ल्मि, ल्वः, ल्म:।। याव, याम।। २ शाश्वल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ चास्ख-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, याव, याम।। ल्त, लानि, लाव, लाम।। ३ शाश्व-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ४ अचास्ख-लीत, ल, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्त, लानि, लाव, लाम।। ल्व, ल्म।। ४ अशाश्व-लीत, ल्, ल्ताम्, लुः, ली:, ल, ल्तम्, ल्त, लम्, ५ अचास्खल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ल्व, ल्म।। इप्म।। ५ अशाश्वाल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ चास्खला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। इष्मा ७ चास्खल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ६ शाश्वला-ञ्चकार इ० ।।म्बभूव इ० ।। मास इ० ।। ८ चास्खलिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, | ७ शाश्वल्या-त, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाश्वलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चास्खलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ।। ९ शाश्वलिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आवः, आमः।। आवः, आमः।। १० अचास्खलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अशाश्वलिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। पक्षे चास्ख स्थाने चंस्ख इति बोध्यम्। पक्षे शाश्व स्थाने शंश्व इति च ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy