SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 102 ४१० वेल (वेल) चलने ।। १ वेवे-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ वेवेल - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ वेवे - लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अवेवे-लीत, लु, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥ ५ अवेवेल ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ वेवेला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वेवेल्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ वेवेलिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ वेवेलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अवेवेलिष्य्-अत् अताम्, अन् अ अतम्, अत अम् आव, आम ।। ४११ चेलू (चेल) चलने ।। १ चेचे-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, लीमि, ल्मि, ल्वः, ल्मः ॥ २ चेचेन्यात्, याताम् युः । या यातम् यात । याम्, याव याम ॥ ३ चेचे लीतु, ल्तु ल्तात् ल्ताम् लतु, ल्हि ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अचेचे-लीत, लु, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ।। ५ अचेचेत्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म ।। ६ चेचेला-शकार ३० ।। म्बभूव ३० ॥ मास ३० ।। ७ चेचेल्या तु स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ चेचेलिता " रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ९ चेचेलिष्य्-अति, अतः अन्ति असि अथः अथ आमि - ल्थ, आवः, आमः ॥ १० अचेचेलिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ४१२ केल (केल) चलने ।। १ चेके-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ चेकेल्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ चेके - लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अचेकेलीत, ल, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म।। ५ अचेकेल्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चेकेला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ चेकेल्या - तू, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। चेकेलिता" रौ, र सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ८ " ९ चेकेलिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अचेकेलिष्य्-अत्, अताम्, अन् अ अतम्, अत: अम् आव, आम ।। ४१३ क्केल (क्केल) चलने ।। १ चेक्के-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ चेक्केल् यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम।। ३ चेक्के - लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अचेक्के-लीत, ल्, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥ ५ अचेक्केल्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व इष्म ।। ६ चेक्केला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेक्केल्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ चेक्केलिता" रौ र सि स्थः, स्थ स्मि, स्वः, स्मः ॥ ९ चेक्केलिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि, आवः, आमः ॥ १० अचेक्केलिष्य्-अत्, अताम्, अन् अ अतम्, अत । अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy