SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ यहलुवन्त प्रक्रिया (भ्वादि) ४०६ तिल (तिल) गतौ ।। १ ते - तिलीति, तेल्ति, तिल्तः । तिलति, तिलीषि, तेल्षि, तिल्थः, तिल्थ, तिलीमि, तेल्मि, तिल्वः, तिल्मः ।। २ तेतिल् यात्, याताम् युः या यातम् यात यामू, याव याम ॥ ) ३ तेनेत्तु तेति लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि ल्तात् ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अते-तेल, तिलीत्, तिल्ताम्, तिलुः, तिली, तेल, तिल्तम्, तिल्त, तिलम्, तिल्व, तिल्म || ५ अतेतेल - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ तेतेला चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ तेतिल्या तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ तेतेलिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तेतेलिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि . आवः, आम: ।। १० अतेतेलिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ४०७ तिल्ल (तिल्ल) गतौ ।। १ तेतिल लीति, ल्ति, ल्तः, लति, लीषि, लिष, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ तेतिल्लू यात्, याताम् युः याः, यातम्, यात । याम्, याव, याम ।। ३ तेतिल् लीतु, ल्तु ल्तात्, ल्ताम् लतु, ल्हि ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अतेतिल् लीत, ल्, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥ ५ अतेतिल्लू-ईत्, इष्टाम्, इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।। ६ तेतिल्ला-झुकार इ० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ तेतिल्ल्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ तेतिल्लिता" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तेतिल्लिष्य्-अति, अतः, अन्ति असि, अथ, अथ आमि , आवः, आम: ।। १० अतेतिल्लिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। Jain Education International ४०८ पल्ल (पल्लू) गतौ ।। १ पाप-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ पापल्ल्यात्याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ पापल् लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अपापल् लीत, लु, ल्ताम्, लु, ली, लू, ल्लम्, ल्त, लम्, ल्व, ल्म | ५ अपापल्लू-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पापल्ला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पापल्ल्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ पापल्लिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ८ ९ पापल्लिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अपापल्लिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। 101 लस्यानुनासिकत्वपक्षे पंपल्लीतीत्यादि । ४०९ वेल्ल (वेल्ल्) गतौ ।। ७ ८ १ वेवेम-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ वेवेल्लू यातु याताम् युः याः, यातम्, यात । याम्, याव, याम ।। ३ वेवेल् लीतु ल्तु ल्तात्, ल्ताम्, लतु, ल्हि ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अवेवेल् लीत, ल्, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥ ५ अवेवेल्लू-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ वेवेल्ला-झुकार इ० ।। म्बभूव इ० ।। मास इ० ॥ वेवेल्ल्या - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। वेवेल्लिता - " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ वेवेल्लिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि आवः, आमः ॥ १० अवेवेल्लिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy