________________
यहलुवन्त प्रक्रिया (भ्वादि)
४०६ तिल (तिल) गतौ ।।
१ ते - तिलीति, तेल्ति, तिल्तः । तिलति, तिलीषि, तेल्षि, तिल्थः, तिल्थ, तिलीमि, तेल्मि, तिल्वः, तिल्मः ।। २ तेतिल् यात्, याताम् युः या यातम् यात यामू, याव
याम ॥
)
३ तेनेत्तु तेति लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि ल्तात् ल्तम्, ल्त, लानि, लाव, लाम ।।
४ अते-तेल, तिलीत्, तिल्ताम्, तिलुः, तिली, तेल, तिल्तम्, तिल्त, तिलम्, तिल्व, तिल्म ||
५ अतेतेल - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ||
६ तेतेला चकार इ० ॥
म्बभूव इ० ॥ मास इ० ॥
७ तेतिल्या तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ तेतेलिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तेतेलिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि
.
आवः, आम: ।।
१० अतेतेलिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।।
४०७ तिल्ल (तिल्ल) गतौ ।।
१ तेतिल लीति, ल्ति, ल्तः, लति, लीषि, लिष, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥
२ तेतिल्लू यात्, याताम् युः याः, यातम्, यात । याम्, याव, याम ।।
३ तेतिल् लीतु, ल्तु ल्तात्, ल्ताम् लतु, ल्हि ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।।
४ अतेतिल् लीत, ल्, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥
५ अतेतिल्लू-ईत्, इष्टाम्, इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।।
६ तेतिल्ला-झुकार इ० ॥ म्बभूव ३० ॥ मास इ० ॥
७ तेतिल्ल्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ तेतिल्लिता" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तेतिल्लिष्य्-अति, अतः, अन्ति असि, अथ, अथ आमि
,
आवः, आम: ।।
१० अतेतिल्लिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्,
आव, आम।।
Jain Education International
४०८ पल्ल (पल्लू) गतौ ।।
१ पाप-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥
२ पापल्ल्यात्याताम् यु याः, यातम् यात याम्, याव, याम ।।
३ पापल् लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।।
४
अपापल् लीत, लु, ल्ताम्, लु, ली, लू, ल्लम्, ल्त, लम्, ल्व, ल्म |
५ अपापल्लू-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व,
इष्म ।।
६
पापल्ला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७
पापल्ल्या-त्, स्ताम्, सुः
स्तम्, स्त। सम्, स्व, स्म ॥ पापल्लिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।।
८
९ पापल्लिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।।
१० अपापल्लिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।।
101
लस्यानुनासिकत्वपक्षे पंपल्लीतीत्यादि । ४०९ वेल्ल (वेल्ल्) गतौ ।।
७
८
१ वेवेम-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥
२ वेवेल्लू यातु याताम् युः याः, यातम्, यात । याम्, याव, याम ।।
३ वेवेल् लीतु ल्तु ल्तात्, ल्ताम्, लतु, ल्हि ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।।
४ अवेवेल् लीत, ल्, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥
५ अवेवेल्लू-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।।
६ वेवेल्ला-झुकार इ० ।। म्बभूव इ० ।। मास इ० ॥
वेवेल्ल्या - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। वेवेल्लिता - " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ वेवेल्लिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि आवः, आमः ॥
१० अवेवेल्लिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम।।
For Private & Personal Use Only
www.jainelibrary.org