________________
100
धातुरत्नाकर चतुर्थ भाग ४०२ षेलु (सेल्) गतौ।।
४०४ वेहू (वेल) गतौ।। १ सेपे-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, | १ वेवेह-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः।।
लीमि, ल्मि, ल्वः, ल्मः।। २ सेषेल-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ वेवेल-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।।
याव, याम।। ३ सेषे-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, | ३ वेवेह-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।।
ल्त, लानि, लाव, लाम।। ४ असेषे-लीत, लु, ल्ताम्, लुः, लीः, लु, ल्तम्, ल्त, लम्, | ४ अवेवेह-लीत, ल्, ल्ताम्, लुः, लीः, ल, ल्तम्, ल्त, लम्, ल्व, ल्म।
ल्व, ल्म।। ५ असेषेल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम, इष्व, | ५ अवेवेहल्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ सेषेला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
| ६ वेवेला-चकार इ० ।। म्बभूव इ० ।। मास इ०।।
७ वेवेडया-त, स्ताम, सः। : स्तम. स्त। सम. स्व. स्म।। ७ सेषेल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
८ वेवेहिता-".रौ, र:। सि, स्थः. स्थ.। स्मि. स्वः. स्मः।। ८ सेषेलिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। २ सेषेलिष्य-अति. अतः अन्ति। असि अथः अथ। आमि | ९ ववहिष्य्-आति, अतः, आन्त। आस, अथः, अथ। आमि. आव:, आमः।।
आवः, आमः। १० असेषेलिष्य्-अत्, अताम्, अन्। अ:. अतम. अत।अम | १० अववाहृष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम, आव, आम।।
आव, आम।। ४०३ सेल (सेल्) गतौ।।
४०५ सल (सल्) गतौ॥ १ सेसे-लीति, ल्ति, ल्तः, लति, लीषि, ल्पि, ल्थः, ल्थ, | "
| १ सास-लीति, ल्ति, ल्तः, लति, लीषि, ल्पि, ल्थः, ल्थ,
लीमि, ल्मि, ल्वः, ल्मः।। लीमि, ल्मि, ल्वः, ल्मः ।।
२ सासल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ सेसेल्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव,
याव, याम।। याम।।
| ३ सास-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ सेसे-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्,
ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।।
४ असास-लीत, ल्, ल्ताम्, लुः, ली:, ल, ल्तम्, ल्त, लम्, ४ असेसे-लीत, ल्, ल्ताम्, लुः, लीः, ल्, ल्तम्, ल्त, लम्,
ल्व, ल्म।। ल्व, ल्म।।
५ असासाल-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ असेसेल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ।
इष्म।।
६ सासला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ सेसेला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०॥
७ सासल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ सेसेल्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।।
८ सासलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ सेसेलिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।
| ९ सासलिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ सेसेलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
आवः, आमः।। आवः, आमः ।।
१० असासलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० असेसेलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।।
लस्यानुनासिकत्वपक्षे संसलीति इत्यादि।।
इष्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org