________________
120
धातुरत्नाकर चतुर्थ भाग ४८३ जिषू (जिष्) सेचने॥
४८५ मिषू (मिष्) सेचने।। १ जे-जेष्टि, जिषीति, जिष्टः, जिषति, जिषीषि, जेक्षि, जिष्ठः, - १ मे-मेष्टि, मिषीति, मिष्टः, मिषति, मिषीषि, मेक्षि, मिष्ठः, जिष्ठ, जिषीमि, जेष्मि, जिष्वः, जिष्मः ।।
मिष्ठ, मिषीमि, मेष्मि, मिष्वः, मिष्मः ।। २ जेजिष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ मेमिष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ जेजेष्टु, जेजि-षीतु, ष्टात्, ष्ठाम्, षतु, डि, ष्टात्, ष्टम्, ष्ट, | ३ मेमेष्टु, मेमि-षीतु, ष्टात्, ष्ठाम्, षतु, डि, ष्टात्, ष्टम्, ष्ट, __षाणि, षाव, षाम।।
षाणि, षाव, षाम।। ४ अजे-जिषीत्, जेट्, जिष्टाम्, जिषुः, जिषी:, जेट्, जिष्टम्, | ४ अमे-मिषीत्, मेट्, मिष्टाम्, मिषुः, मिषी:, मेट्, मिष्टम्, जिष्ट, जिषम्, जिष्व, जिष्म।।
मिष्ट, मिषम्, मिष्व, मिष्म।। ५ अजेजेष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अमेमेष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म। ६ जेजेषा-अकार इ० ।। म्बभूव इ०।। मास इ०।। |६ मेमेषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ जेजिष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । | ७ मेमिष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जेजेषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ मेमेषिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ जेजेषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ मेमेषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अजेजेषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अमेमेषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। ४८४ विषू (विष्) सेचने।।
४८६ निषू (निष्) सेचने।। १ वे-विषीति, वेष्टि, विष्टः, विषति, विषीषि, वेक्षि, विष्ठः | १ ने-नेष्टि, निषीति, निष्टः, निषति, निषीषि, नेक्षि, निष्ठः, निष्ठ, विष्ठ, विषीमि, वेष्मि, विष्वः, विष्मः।।
निषीमि, नेष्मि, निष्वः, निष्मः।। २ वेविष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ नेनिष्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, याम।।
याम॥ ३ वेवेष्टु, वेवि-षीतु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, | ३ नेनेष्ट, नेनि-षीतु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, पाणि, षाव, षाम।।
षाणि, षाव, षाम।। ४ अवे-विषीत्, वेट्, विष्टाम्, विषुः, विषीः, वेट्, विष्टम्, | ४ अने-निषीत्, नेट्, निष्टाम्, निषुः, निषी:, नेट्, निष्टम्, निष्ट, विष्ट, विषम्, विष्व, विष्म।।
निषम्, निष्व, निष्म।। ५ अवेवेष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अनेनेष्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ वेवेषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
६ नेनेषा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ वेविष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ नेनिष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वेवषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ नेनेषिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। २ देवषिष्य-अति. अतः अन्ति। असि. अथः अथ। आमि. | ९ नेनेषिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः ।।
आवः, आमः।। १० अवेवषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अनेनेषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org