SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) ३८९ कील (कील्) बन्धे॥ ३९१ शूल (शूल्) रुजायाम्॥ १ चेकी-लीति, ल्ति, ल्तः, लति, लीषि, ल्पि, ल्थः, ल्थ, | १ शोशू-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः।। लीमि, ल्मि, ल्वः, ल्मः।। २ चेकील-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ शोशूल-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। - याव, याम।। ३ चेकी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, | ३ शोशू-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अचेकी-लीत, ल्, ल्ताम्, लुः, ली:, , ल्तम्, ल्त, लम्, | ४ अशोशू-लीत, लु, ल्ताम्, लुः, ली:, लु, ल्तम्, ल्त, लम्, ल्व, ल्म।। ल्व, ल्म।। ५ अचेकील-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अशोशूल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चेकीला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ शोशूला-नकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेकील्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ शोशूल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चेकीलिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ शोशूलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चेकीलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ शोशूलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अचेकीलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशोशूलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३९० कूल (कूल्) आवरणे।। ३९२ तूल (तूल्) निष्कर्षे।। १ चोकू-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ तोतू-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्व:, ल्मः।। लीमि, ल्मि, ल्वः, ल्मः।। २ चोकूल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ तोतूल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ चोकू-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ तोतू-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अचोकू-लीत, ल्, ल्ताम्, लुः, लीः, ल्, ल्तम्, ल्त, लम्, | ४ अतोतू-लीत, ल्, ल्ताम्, लुः, ली:, ल्, ल्तम्, ल्त, लम्, ल्व, ल्म।। ल्व, ल्म।। ५ अचोकूल-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अतोतूल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चोकूला-चकार इ० ।। म्बभूव इ० ।। मास इ०।। कार इ० ।। म्बभूव इ०।। मास इ०।। ७ चोकूल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ तोतूल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चोकूलिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ तोतूलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चोकूलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ तोतूलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अचोकूलिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, / १० अतोतूलिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, आव, आम।। आव, आम॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy