SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग ३९३ पूल (पूल) संघाते।। ___३९६ फुल (फुल्ल्) दिकसने।। १ पोपू-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, | १ पोफु-ल्लीति, ल्ल्ति, ल्ल्तः, लति, ल्लीषि, ल्ल्यि, ल्ल्थः, लीमि, ल्मि, ल्वः, ल्मः ।। ल्ल्थ, लीमि, ल्ल्मि, ल्ल्वः, ल्ल्मः ।। २ पोपूल-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ पोफुल्ल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ पोपू-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, | ३ पोफुल-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अपोपू-लीत, ल्, ल्ताम्, लुः, ली:, ल्, ल्तम्, ल्त, लम्, ४ अपोफु-ल्लीत, ल्ल्, ल्ल्ताम्, ल्लुः, ल्ली:, ल्ल्, ल्ल्तम्, ल्व, ल्म।। __ल्ल्त, ल्लम्, ल्ल्व, ल्ल्म।। ५ अपोपूल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अपोफुल्ल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ पोफुल्ला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ पोपूला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पोफुल्लया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ पोपूल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ८ पोफुल्लिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ पोपूलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। स्मः।। ९ पोपूलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ पोफुल्लिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आव:, आमः।। आमि, आव:, आमः।। १० अपोपूलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अपोफुल्लिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३९४ मूल (मूल्) प्रतिष्ठायाम्।। ३९७ चुल्ल (चुल्ल्) हावकरणे।। १ मोमू-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ चोचु-ल्लीति, ल्ल्ति, ल्ल्तः, ल्लति, ल्लीषि, ल्ल्पि, ल्ल्थः, लीमि, ल्मि, ल्वः, ल्मः।। ल्ल्थ, ल्लीमि, ल्ल्मि, ल्ल्वः, ल्ल्मः ।। २ मोमूल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ चोचुल्ल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। __ याव, याम।। ३ मोमू-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ चोचु-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अमोमू-लीत, ल्, ल्ताम्, लुः, ली:, ल्, ल्तम्, ल्त, लम्, ४ अचोचु-ल्लीत, ल्, ल्ल्ताम्, ल्लुः, ल्ली:, ल्, ल्ल्तम्, ल्व, ल्म।। ल्ल्त, ल्लम्, ल्ल्व, ल्ल्म।। ५ अमोमूल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अचोचुल्ल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ मोमूला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।। ६ चोचुल्ला-चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मोमूल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ चोचुल्ल्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मोमूलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ चोचुल्लिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ मोमूलिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, स्मः ।। आवः, आमः।। ९ चोचुल्लिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। १० अमोमूलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | आमि, आव:, आमः।। आव, आम।। १० अचोचुल्लिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ३९५ फल (फल) निष्पत्तौ। त्रिफला ३८१ वद्रूपाणि। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy