SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 96 धातुरत्नाकर चतुर्थ भाग ३८५ मील (क्ष्मील) निमेषणे।। ३८७ णील (नील) वर्णे।। १ चेक्ष्मी-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ नेनी-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः।। लीमि, ल्मि, ल्वः, ल्मः।। २ चेक्ष्मील-यात्, याताम्, युः। याः, यातम्, यात। याम्, । २ नेनील-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ चेक्ष्मी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, नेनी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अचेक्ष्मी-लीत. ल. ल्ताम, लः. ली:, ल, ल्तम, ल्त, लम्, . ४ अनेनी-लीत, लु, ल्ताम्, लुः, लीः, ल, ल्तम्, ल्त, लम्, ल्व, ल्म।। ल्व, ल्म।। ५ अचेक्ष्मील्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अनेनील-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म। ६ चेक्ष्मीला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०॥ ६ नेनीला-ञ्चकार इ० ।। म्बभूव इ०॥ मास इ० ।। ७ चेक्ष्मील्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ७ नेनील्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चेक्ष्मीलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ नेनीलिता-", रौ, र:। सि, स्थः, स्थ, स्मि, स्वः, स्मः।। स्मः ।। ९ नेनीलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ चेक्ष्मीलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आव:, आमः।। आमि, आव:, आमः।। १० अनेनीलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचेक्ष्मीलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३८८ शील (शील्) समाधौ।। ३८६ पील (पील) प्रतिष्टम्भे।। १ शेशी-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ पेपी-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, | लीमि, ल्मि, ल्वः, ल्मः।। २ शेशील्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ पेपील-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। ३ शेशी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ पेपी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अशेशी-लीत, ल्, ल्ताम्, लुः, लीः, , ल्तम्, ल्त, लम्, ४ अपेपी-लीत, ल्, ल्ताम्, लुः, ली:, ल्, ल्तम्, ल्त, लम्, ल्व, ल्म।। ल्व, ल्म। ५ अशेशील्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अपेपील्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शेशीला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ पेपीला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। | ७ शेशील्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ पेपील्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ८ शेशीलिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ पेपीलिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ शेशीलिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, ९ पेपीलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अपेपीलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशेशीलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy