SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 96 इष्म।। यड्लुबन्त प्रक्रिया (भ्वादि) ३८१ त्रिफला (फल) विशरणे॥ ३८३ श्मील (श्मील्) निमेषणे। १ पप्फु-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ शेश्मी-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः।। लीमि, ल्मि, ल्व:, ल्मः।। २ पम्फुल्-यात्, याताम्, युः। याः, यातम्, यात। याम, | २ शेश्मील-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ पम्फु-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ शेश्मी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अपम्फु-लीत, ल्, ल्ताम्, लुः, ली:, ल्, ल्तम्, ल्त, लम्, ४ अशेश्मी-लीत, ल्, ल्ताम्, लुः, लीः, ल्, ल्तम्, ल्त, लम्, ल्व, ल्म।। ल्व, ल्म।। ५ अपम्फुल्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, | ५ अशेश्मील्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ६ शेश्मीला-चकार इ० ।। म्बभूव इ० ।। मास इ०॥ ६ पम्फुला-ञ्चकार इ० ।।म्बभूव इ० ।। मास इ०॥ ७ शेश्मील्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ पम्फुल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शेश्मीलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ पम्फुलिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। स्मः ।। ९ पम्फुलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ शेश्मीलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः। आमि, आवः, आमः।। १० अपम्फुलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशेश्मीलिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ___ ३८२ मील (मील्) निमेषणे।। ३८४ स्मील (स्मील) निमेषणे।। १ मेमी-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, | १ सेस्मी-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्व:, ल्मः।। लीमि, ल्मि, ल्वः, ल्मः।। २ मेमील-यात, याताम, यः। याः यातम. यात। याम. याव, २ सेस्मील्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ मेमी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, | ३ सेस्मी-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ल्त, लानि, लाव, लाम।। ४ अमेमी-लीत, लु, ल्ताम्, लुः, लीः, लु, ल्तम्, ल्त, लम्, ४ असेस्मी-लीत, ल, ल्ताम्, लुः, ली:, ल्, ल्तम्, ल्त, लम्, ल्व, ल्म।। ल्व, ल्म।। ५ असेस्मील-ईत्, इष्टाम्, इषुः। ई:, इंष्टम्, इष्ट। इषम्, इष्व, ५ अमेमील्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ सेस्मीला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ मेमीला-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। | ७ सेस्मील्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ मेमील्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। |८ सेस्मीलिता-" रौ, र:। सि. स्थः, स्थ,। स्मि, स्वः, ८ मेमीलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। स्मः । मेमोलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ सेस्मीलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आव:, आमः।। आमि, आवः, आमः।। १० अमेमीलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० असेस्मीलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आमा आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy