SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर चतुर्थ भाग ३७७ चर (चर्) भक्षणे च॥ ३७९ खोर (खोर्) प्रतिघाते।। १ च-चुरीति, मूर्ति, मूर्तः, झुरति, चुरीषि, चूर्षि, चूर्थः, चूर्थ, | १ चोखो-रीति, ति, तः, रति, रीषि, र्षि, र्थः, र्थ, रीमि, मि, ञ्चुरीमि, शूर्मि, ञ्चूर्वः, चूर्मः ।। र्वः, मः।। २ चञ्चुर्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ चोखोर्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ च-ञ्चुरीतु, चर्तु, चूर्तात्, चूर्ताम्, ञ्चुरतु, चूर्हि, शूर्तात्, | ३ चोखो-रीतु, तु, त्, म्,ि रतु, हि, तात्, तम्, र्त, राणि, चूतम्, चूत, चुराणि, अराव, भुराम।। राव, राम।। ४ अच-चरीत्, यू:, झूर्ताम्, अरुः, ञ्चुरीः, ञ्यू:, चूर्तम्, सूर्त, | ४ अचोखो-रीत्, :, र्ताम्, रुः, री:, :, तम्, र्त, रम्, र्व, म।। झुरम्, झूर्व, झूम।। ५. अचोखोर्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अचञ्चर-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चोखोरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ चञ्चुरा-कार इ० ।। म्बभूव इ०।। मास इ०॥ ७ चोखोऱ्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ चपेर्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म॥ ८ चोखोरिता-".रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ चञ्चुरिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।। ९ चोखोरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ चरिष्य्-अति, अत:, अन्ति। असि, अथ:, अथ। आमि, ___ आवः, आमः।। आव:, आमः ।। १० अयोखोरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचञ्चुरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३८० दल (दल्) विशरणे।। ३७८ धोर (धोर्) गतिचातुर्ये।। १ दाद-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, १ दोधो-रीति, ति, तः, रति, रोषि, र्षि, र्थः, र्थ, रीमि, मि, लीमि, ल्मि, ल्वः, ल्मः।। वः, मः।। २ दादल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ दोधोर्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। ३ दाद-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ३ दोधो-रीतु, तु, त्, र्ताम्, रतु, र्हि, त्,ि तम्, र्त, राणि, ल्त, लानि, लाव, लाम।। ४ अदाद-लीत, ल्, ल्ताम्, लुः, ली:, ल्, ल्तम्, ल्त, लम्, राव, राम।। ल्व, ल्म।। ४ अदोधो-रीत्, :, म्,ि रुः, री:, :, तम्, त, रम्, र्व, म।।। ५ अदादाल-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अदोधोर्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, । इष्म। इष्म।। ६ दादला-कार इ० ।। म्बभूव इ०।। मास इ०।। ६ दोधोरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ दादल्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ दोधोऱ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ दादलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ दोधोरिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ दादलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ दोधोरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अदादलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अदोधोरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। लकारस्य सानुनासिकत्वे दन्दलीति इत्यादि।। । याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy