SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) ३७३ त्सर (त्सर) छद्मगतौ।। ३७५ बभ्र (बभ्र) गतौ।। १ तात्स-रीति, ति, तः, रति, रोषि, र्षि, र्थः, र्थ, रीमि, मि, | १ बाब-भ्रीति, भ्रति, भ्रतः, भ्रति, भ्रीषि, भूषि, भ्रूथः, भ्रूथ, वः, मः।। भ्रीमि, भूमि, भ्रवः, भ्रमः ।। २ तात्सर-यात्, याताम, युः। याः, यातम. यात। याम. याव. | २ बाबभू-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, याम।। याम।। ३ तात्स-रीतु, तु, त्, म, रतु, हि, ति, तम, र्त, राणि, | ३ बाब-भ्रीतु, भ्रतु, भूतात्, भ्रताम्, भ्रतु, भूहि, भूतात्, भ्रतम्, भूत, भ्राणि, भ्राव, भ्राम।। राव, राम।। ४ अबा-बभ्रीत्, भप्, बभ्रताम्, बभ्रुः, बभ्रीः, भप्, बभ्रतम्, ४ अतात्स-रीत्, :, म्,ि रुः, री:, :, तम्, र्त, रम्, र्व, म।। बभ्रत, बभ्रम्, बभ्रुव, बभ्रम।। ५ अतात्सार्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अबाबभ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ तात्सरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ बाबभ्रा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ तात्सऱ्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ बाबध्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तात्सरिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ बाबभ्रिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ तात्सरिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ बाबभ्रिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अतात्सरिष्य्-अत्, अताम्, अन्। अः, अतम्, अत ।अम्, | १० अबाबभ्रिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ३७४ क्मर (क्मर) हुर्छन। ३७६ मभ्र (मभ्र) गतौ।। १ चाक्म-रीति, ति, तः, रति, रोषि, र्षि, र्थः, र्थ, रीमि, मि, | १ माम-भ्रीति, भ्रति, भ्रतः, भ्रति, भ्रीषि, भूषि, भ्रूथः, भ्रूथ, र्वः, मः।। भ्रीमि, भूमि, भ्रवः, भ्रूमः ।। २ चाक्मर-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ मामभू-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ चाक्म-रीतु, तु, त्, तम्, रतु, हि, त्, तम्, र्त, राणि, ३ माम-भ्रीतु, भूतु, भूतात्, भूताम्, भ्रतु, भूहि, भूतात्, भ्रूतम्, भूत, भ्राणि, भ्राव, भ्राम।। राव, राम।। ४ अमाम-भ्रीत्, प्, भ्रताम्, भ्रः, भ्रीः, प, धृतम्, भूत, भ्रम्, ४ अचाक्म-रीत्, :, र्ताम्, रुः, री:, :, तम्, र्त, रम्, र्व, म।। भ्रूव, भ्रम।। ५ अचाक्मार्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अमामभू-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चाक्मरा-चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ मामभ्रा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ चाक्मऱ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ मामध्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाक्मरिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ मामभ्रिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चाक्मरिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ मामभ्रिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अचाक्मरिष्य्-अत्, अताम्, अन्। अः, अतम, अत।अम, | १० अमामभ्रिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy