SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 92 ३६९ मव्य (मव्य्) बन्धने ।। १ मा - मव्यीति, मौति, मौतः, मव्यति, मव्यीषि, मौषि, मौथः, मौथ, मव्यीमि, मौमि, मौवः, मावः, मौमः ॥ २ मामव्य्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ मा - मव्यीतु, मौतु, मौतात्, मौताम्, मव्यतु, मौहि, मौतत्, मौताम्, मौत, मव्यानि, मव्याव, मव्याम ।। ४ अमा-मव्यीत्, मौत्, मौताम्, मव्युः, मव्यीः, मौः, मौतम्, मौत्, मव्यम्, मौव, माव, मौम ।। ५ अमामव्य्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ मामव्याञ्चकार इ० ॥ म्यभूव इ० ।। मास इ० ॥ ७ मामव्य्यात् स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म । ८ मामव्यिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मामव्यिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अमामव्यष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। ३७० सू (सू) ईर्ष्यार्थः ॥ १ सोसू - क्ष्यति, टि, र्स्ट, र्क्ष्यति, क्ष्यषि, क्षि, :, यमि, क्ष्मि, :, क्ष्र्मः ॥ २ सोसू - यात्, याताम् युः । याः, यातम् यात । याम्, याव, याम ।। ३ सोसू-यतु, टु, त्, म्, तु, ढि, त्, म्, , र्याणि, यव, यम || ४ असोसू-यत्, र्क्, म्, र्युः, य:, र्क, म्, र्स्ट, म् ॥ ५ असोसू - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ सोसू - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ सोसूर्य्या - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ सोसूर्क्ष्यिता - ", रौ, रः । सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ सोसूय्-िअति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० असोसूयिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ३७१ शुच्यै (शुच्य्) अभिषवे।। १ शो - शोक्ति, शुच्यीति, शुक्तः, शुच्यति, शुच्यीषि, शोक्षि, शुक्थः, शुक्थ, शुच्यीमि, शोच्मि, शुच्वः, शुच्मः ॥ २ शोशुच्य्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ शोशोक्तु, शोशुच्यीतु, क्तात् क्ताम्, च्यतु, ग्धि, क्तात्, क्तम्, क्त, च्यानि, च्याव, च्याम ।। ४ अशो- शुच्यीत्, शोक, शुक्ताम्, शुच्युः, शुच्यीः, शोक, शुक्तम्, शुक्त, शुच्यम्, शुच्च, शुच्म ॥ ५ अशोशुच्य्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ शोशुच्या - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शोशुच्य्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ शोशुच्यता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ शोशुच्यष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि, आवः, आमः ॥ १० अशोशुच्यष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। ५ ३७२ चुच्यै (चुच्य्) अभिषवे ।। १ चो- चोक्ति, चुच्यीति, चुक्तः, चुच्यति, चुच्यीषि, चोक्षि, चुक्थः, चुक्थ, चुच्यीमि, चोच्मि, चुच्वः, चुच्मः ।। २ चोचुच्य्- यात्, याताम् युः । याः, यातम् यात । याम्, याव, याम ।। ३ चोचोक्तु, चोचु- च्यीतु, क्तात् क्ताम्, च्यतु, ग्धि, क्तात्, क्तम्, क्त, च्यानि, च्याव, च्याम ।। ४ अचो- चुच्यीत्, चोक, चुक्ताम्, चुच्युः, चुच्यी, चोक, चुक्तम्, चुक्त, चुच्यम्, चुच्व, चुच्म ॥ अचोचुच्य्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोचुच्या - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोचुच्य्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोचुच्यिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ चोचुच्यिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचोचुच्यिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy