SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ चार्वाचारविचारचारुचरिता, माता च दीपालिका। वाग्दक्षो हि सतां प्रियो गुणनिधिः श्रीबालचन्द्रोऽनुजो। वन्देऽहं शुभपादपद्मयुगलं तं नेमिसूरीश्वरम्।॥७॥ येषामीक्षणतोऽपि यान्ति विपुलं, भाग्योदयं सजना। भूपालावलिमौलिपूजितपदाम्भोजं च दिव्याकृतिम्।। सम्पूर्णेन्दुसुमण्डलाभवदनं, चन्द्रार्धभालस्थलं। वन्देऽहं शुभपादपद्मयुगलं तं नेमिसूरीश्वरम्।।८।। (स्रग्धरावृत्तम्) नानाविद्याब्धिदेवाचलविमलधिया-मुक्तिसौभाग्यभाजां। श्रीमल्लावण्यसूरीश्वरप्रगुरुसतां, दक्षनाम्नो गुरोश्च।। आसाद्यानुग्रहं चाष्टकमिदममलं, श्रीसुशीलेन दृब्ध। नित्यं भव्यात्मनां वै श्रुतिपठनकृतां मोददानाय भूयात्।।१।। ॥इति श्रीनेमिसूरीश्वराष्टकम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy