SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण धणन्ति व० धणति धणतः स० धणेत् धणेताम् प० धणतु/धणतात् धणताम् ह्य० अधणत् अधणताम् अ० अधाणीत् अधाणिष्टाम् धणेयुः धणन्तु अधणन् अधाणिषुः तथा भ्रणतः तथा अभणीत् अभणिष्टाम् अभणिषुः प० बभाण बभणतुः बभणुः आ० भण्यात् भण्यास्ताम् भण्यासुः श्व० भणिता भणितारौ भणितारः भ० भणिष्यति भणिष्यतः भणिष्यन्ति क्रि० अभणिष्यत् अभणिष्यताम् अभणिष्यन् २६५. भ्रण (भ्रण) शब्दक्रियायाम। व० भ्रणति भ्रणन्ति स० भ्रणेत् भ्रणेताम् भ्रणेयुः प० भ्रणतु/भ्रणतात् भ्रणताम् भ्रणन्तु ह्य० अभ्रणत् अभ्रणताम् अभ्रणन् अ० अभ्राणीत अभ्राणिष्टाम् अभ्राणिषुः तथा अभ्रणीत् अभ्रणिष्टाम् अभ्रणिषुः प० बभ्राण बभ्रणतुः बभ्रणुः आ० भ्रण्यात् भ्रण्यास्ताम् भ्रण्यासुः श्व० भ्रणिता भ्रणितारौ भ्रणितारः भ० भ्रणिष्यति भ्रणिष्यतः भ्रणिष्यन्ति क्रि० अभ्रणिष्यत् अभ्रणिष्यताम् अभ्रणिष्यन् २६६. मण (मण्) शब्दक्रियायाम्। व० मणति मणत: मणन्ति स० मणेत् मणेताम् प० मणतु/मणतात् मणताम् मणन्तु ह्य० अमणत् अमणताम् अमणन् अ० अमाणीत् अमाणिष्टाम् अमाणिषः तथा अमणीत् अमणिष्टाम् अमणिषुः प० ममाण मेणतुः मेणुः आ० मण्यात् मण्यास्ताम् मण्यासुः श्व० मणिता मणितारौ मणितारः म० मणिष्यति मणिष्यतः मणिष्यन्ति क्रि० अमणिष्यत् अमणिष्यताम् अमणिष्यन् २६७. धण (धण) शब्दक्रियायाम्। अधणीत् अधणिष्टाम् अधणिषुः प० दधाण दधणतुः दधणुः आ० धण्यात् धण्यास्ताम् धण्यासुः श्व० धणिता धणितारौ धणितारः भ० धणिष्यति धणिष्यतः धणिष्यन्ति क्रि० अधणिष्यत् अधणिष्यताम् अधणिष्यन् २६८. ध्वण (ध्वण) शब्दक्रियायाम्। व० ध्वणति ध्वणतः ध्वणन्ति स० ध्वणेत् ध्वणेताम् ध्वणेयुः प० ध्वणतु/ध्वणतात् ध्वणताम् ध्वणन्तु ह्य० अध्वणत् अध्वणताम् अध्वणन् अ० अध्वाणीत् अध्वाणिष्टाम् अध्वाणिषुः तथा गत मणेयुः सारा अध्वणीत् अध्वणिष्टाम् अध्वणिषुः प० दध्वाण दध्वणतुः दध्वणुः आ० ध्वण्यात् ध्वण्यास्ताम् ध्वण्यासुः श्व० ध्वणिता ध्वणितारौ ध्वणितारः भ० ध्वणिष्यति ध्वणिष्यतः ध्वणिष्यन्ति क्रि० अध्वणिष्यत् अध्वणिष्यताम् अध्वणिष्यन् २६९. ध्रण (ध्रण) शब्दक्रियायाम्। व० ध्रणति ध्रणतः ध्रणन्ति स० ध्रणेत् ध्रणेताम् ध्रणेयुः प० ध्रणतु/ध्रणतात् ध्रणताम् ध्रणन्तु ह्य० अध्रणत् अध्रणताम् अध्रणन् अ० अध्राणीत् अध्राणिष्टाम् अध्राणिषुः तथा अध्रणीत् अध्रणिष्टाम् अध्रणिषुः | प० दध्राण दशृणुः दध्रणतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy