SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 66 भ० अणिष्यामि क्रि० आणिष्यत् व० अणितास्मि अणिष्यति अणिष्यसि प० २६०. रण (रण) शब्दे शब्दक्रियायामित्यर्थः । रणति सरत् प० आणिष्यताम् आणिष्यः आणिष्यतम् आणिष्यम् रणतु/रणतात् ह्य० अरणत् अ० अराणीत् अरणीत् रराण रेणिथ रराण/ररण आ० रण्यात् श्व० रणिता व० वणति स० वणेत् प० ह्य० अवणत् अ० अवाणीत् वणतु/ वणतात् अवणीत् अणितास्वः अणिष्यतः अणिष्यथः अणिष्यावः प० ववाण अणितास्मः अणिष्यन्ति अणिष्यथ अणिष्यामः आणिष्यन् आणिष्यत आणिष्याव आणिष्याम रण्यासुः रणितार: भ० रणिष्यति रणिष्यन्ति क्रि० अरणिष्यत् अरणिष्यताम् अरणिष्यन् २६१. वण (वण्) शब्दे शब्दक्रियायाम् । वणत: वणन्ति : वणन्तु अवणन् अवाणिषुः आ० वण्यात् श्व० वणिता Jain Education International रणतः रणेताम् रणताम् अरणताम् अराणिष्टाम् तथा अरणिष्टाम् रेणतुः रेणथुः रेणिव रण्यास्ताम् रणितारौ रणिष्यतः ताम् वणताम् अवणताम् अवाणिष्टाम् तथा अवणिष्टाम् रणन्ति रणेयुः रणन्तु अरणन् अराणिषुः ववणतुः वण्यास्ताम् वणितारौ अरणिषुः रेणुः रेण रेणिम अवणिषुः ववणुः वण्यासुः वणितार: भ० वणिष्यति वणिष्यतः क्रि० अवणिष्यत् व० व्रणति स० व्रणेत् प० व्रणतु / व्रणतात् ह्य० अव्रणत् अ० अवाणीत् · 용명용공 प० २६२. व्रण (व्रण) शब्दे शब्दक्रियायाम् । व्रणन्ति व्रणेयुः आ० व्रण्यात् व्रणिता अव्रणिषुः वव्रणुः व्रण्यासुः व्रणितार: व्रणिष्यन्ति भ० व्रणिष्यति क्रि० अव्रणिष्यत् अव्रणिष्यताम् अव्रणिष्यन् २६३. बण (बण्) शब्दक्रियायाम् बणति बणन्ति बणतः बणेयुः अव्रणीत् वव्राण व० स० बणेत् प० बणतु / बणतात् ह्य० अबणत् अ० अबाणीत् प० आ० बण्यात् श्व० बणिता व० अबणीत् बबाण प० भणति ० भत् वणिष्यन्ति अवणिष्यताम् अवणिष्यन् व्रणत: व्रणेताम् व्रणताम् अव्रणताम् अव्राणिष्टाम् तथा अव्रणिष्टाम् भ० बणिष्यति क्रि० अबणिष्यत् अबणिष्यताम् ह्य० अभणत् अ० अभाणीत् वव्रणतुः व्रण्यास्ताम् व्रणितारौ व्रणिष्यतः For Private & Personal Use Only ताम् बणताम् अबणताम् अबाणिष्टाम् तथा अबणिष्टाम् बेणतुः धातुरत्नाकर प्रथम भाग बण्यास्ताम् बणितारौ बणिष्यतः भणत: भणेताम् भणतु/भणतात् भणताम् अभणताम् अभाणिष्टाम् व्रणन्तु अव्रणन् अव्राणिषुः बणिष्यन्ति अबणिष्यन् २६४. भण (भण्) शब्द क्रियायाम् । भणन्ति भणेयुः भणन्तु अभणन् अभाणिषुः बणन्तु अबणन् अबाणिषुः अबणिषुः बेणुः बण्यासुः बणितार: www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy