SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण ड्ड चड्ड आ० कड्डयात् कड्डया: कड्डयासम् श्व० कड्डिता ड कड्डितास्मि भ० कड्डिष्यति ड्ड ड्ड अड्ड सo अड्डेत् प० अड्डतु / अड्डतात् ह्य० आड्डत् अ० आड्डीत् प० आनड्ड आ० अड्डयात् व० अड्डिता भ० अड्डिष्यति क्रि० आड्डिष्यत् कड्डष्यथः ड्ड कड्डष्यावः कड्डष्यामः अकड्डिष्यताम् अकड्डिष्यन् क्रि० अकड्डिष्यत् अकड्डष्य: अकड्डष्यम् अड्डयाव अकड्डष्यतम् ड ड्ड २५७. अद्ड् (अड्ड्) अभियोगे दोपान्त्यः | व० चुड्डति ० चुड्डे चुड्डतु/ चुड्डतात् चकड्डुथुः चड्ड प० ह्य० अचुड्डत् अ० अचुड्डीत् कड्डड्यास्ताम् कड्डयास्तम् Jain Education International कड्डयाव ड्ड ड्ड स्थ कड्डितास्वः अड्डेयुः अड्डन्तु आड्डताम् आड्डन् आड्डष्टम् आड्डिषुः आनड्डतुः आनड्डुः अड्डयास्ताम् अड्डड्यासुः अड्डितारौ अड्डितारः अड्डिष्यतः अड्डष्यन्ति आड्डष्यताम् आड्डष्यन् २५८. चुड (चुड्ड्) हावकरणे । हावका रणमभिप्रायसूचनम् । अड्डतः अड्डेताम् अड्डताम् चकड्ड ड्ड कड्डयासुः कड्डयास्त कड्डयास्म ड्ड : ड्ड कड्डितास्मः ड्डष्यन्ति चुड्डतः चुड्डेताम् चुड्डताम् अचुड्डताम् चुड्डष्ट अड्ड चुड्डन्ति चुड्डेयुः चुड्डन्तु अचुड्डन् अचुड्डषुः प० चुड्ड आ० चुड्डयात् श्व० चुड्डा भ० चुड्डिष्यति क्रि० अचुड्डष्यत् व० ० अत् अणे: अणेयम् प० अथ णान्ता एकोनविंशतिः सेटच । २५९. अण (अण् शब्दे । शब्दः शब्दक्रिया । अणति अणसि अणामि अणतु / अणतात् अण/ अणतात् अणानि ह्य० आणत् आण: आणम् अ० आणीत् आणीः आणिषम् प० आण आणिथ आण आ० अण्यात् अण्या: अण्यासम् श्व० अणिता अणितासि चुचुड्डतुः चुचुड्डुः चुड्डयास्ताम् चुड्डड्यासुः चुड्डा चुड्डतार: चुड्डष्यतः चुड्डष्यन्ति अचुड्डष्यताम् अचुड्डिष्यन् ' For Private & Personal Use Only अणतः अणथः अणावः अणेताम् अम् अणेव अणताम् अणतम् अणाव आणताम् आणतम् आणाव आणिष्टाम् आणिष्टम् आणिष्व आणतुः आणथुः आणिव अणन्ति अणथ अण्यास्व अणितारौ अणितास्थः अणामः अणेयुः अणेत अणेम अणन्तु अणत अणाम आणन् आणत आणाम आणिषुः आणिष्ट आणिष्म आणुः आण आणिम अण्यास्ताम् अण्यासुः अण्यास्तम् अण्यास्त अण्यास्म अणितार: अणितास्थ 65 १. त्रयोऽप्येते दोपान्त्याः एषां क्विपि कत् अत् चुत् । ये डोपान्त्या मन्यन्ते तेषां मते कट् अट् चुट् इति भवति www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy