SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर प्रथम भाग २५३. अड (अड्) उद्यमे। व० अडति अडतः अडन्ति स० अडेत् अडेताम् अडेयुः प० अडतु/अडतात् अडताम् अडन्तु ह्य० आडत् आडताम् आडन् अ० आडीत् आडिष्टाम् आडिषुः प० आड आडतुः आडुः आ० अड्यात् अड्यास्ताम् अड्यासुः श्व० अडिता अडितारौ अडितार: भ० अडिष्यति अडिष्यतः अडिष्यन्ति क्रि० आडिष्यत् आडिष्यताम् आडिष्यन् २५४. लड (लड्) विलासे। व० लडति लडतः लडन्ति स० लडेत् लडेताम् लडेयुः प० लडतु/लडतात् लडताम् लडन्तु ह्य० अलडत् अलड़ताम् अलडन् अ० अलाडीत् अलाडिष्टाम् अलाडिषुः तथा अलडीत् अलडिष्टाम् अलडिषुः प० ललाड लेडतुः आ० लड्यात् लड्यास्ताम् लड्यासुः श्व० लडिता लडितारौ लडितार: भ० लडिष्यति लडिष्यतः लडिष्यन्ति क्रि० अलडिष्यत् अलडिष्यताम् अलडिष्यन् २५४-१ लल (लल्) विलासे। व० ललति ललतः ललन्ति स० ललेत् ललेताम् ललेयुः प० ललतु/ललतात् ललताम् ललन्तु ह्य० अललत् अललताम् अललन् अ० अलालीत् अलालिष्टाम् अलालिषुः प० ललाल लेलु: आ० लल्यात् लल्यास्ताम् लल्यासुः श्व० ललिता ललितारौ ललितार: भ० ललिष्यति ललिष्यतः ललिष्यन्ति क्रि० अललिष्यत् अललिष्यताम् अललिष्यन् २५५. कडु (कण्ड्) मदे। व० कण्डति कण्डत: कण्डन्ति स० कण्डेत् कण्डेताम् कण्डेयुः प० कण्डतु/कण्डतात् कण्डताम् कण्डन्तु ह्य० अकण्डत् अकण्डताम् अकण्डन् अ० अकण्डीत् अकण्डिष्टाम् अकण्डिषुः प० चकण्ड चकण्डतुः चकण्डुः आ० कण्ड्यात् कण्ड्यास्ताम् कण्ड्यासुः श्व० कण्डिता कण्डितारौ कण्डितार: भ० कण्डिष्यति कण्डिष्यतः कण्डिष्यन्ति क्रि० अकण्डिष्यत् अकण्डिष्यताम् अकण्डिष्यन् २५६. कद्ड (कड्ड्) कार्कश्ये। दोपान्त्योऽयम्, दकास्य डत्वे कड्ड व० कड्डुति कड्डुतः कड्डुन्ति कड्डथ: कड्डथ कड्डाव: कड्डामः स० कड्डत् कड्डताम् कड्डेयुः कड्डेः कड्डतम् कड्डेत कड्डेयम् कड्डेव कड्डेम प० कड्डतु/कड्डतात् कड्डताम् कड्डन्तु कड्ड/कड्डतात् कड्डतम् कडुत कड्डानि कड्डाव कड्डाम ह्य० अकडुत् अकडताम् अकड्डः अकडतम् अकड्डत अकड्डम् अकड्डाव अकड्डाम | अ० अकड्डीत् अकड्डिष्टाम् अकड्डिषुः अकड्डीः अकड्डिष्टम् अकड्डिष्ट अकड्डिषम् अकड्डिष्व अकुड्डिष्म | प० चकड्ड चकडतुः चकड्डुः कडुसि कड्डामि लेडुः अकडन् लेलतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy