SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 68 धातुरत्नाकर प्रथम भाग चेणतुः चेणुः आ० ध्रण्यात् ध्रण्यास्ताम् ध्रण्यासुः व० ध्रणिता ध्रणितारौ ध्रणितार: भ० ध्रणिष्यति ध्रणिष्यतः ध्रणिष्यन्ति क्रि० अध्रणिष्यत् अध्रणिष्यताम् अध्रणिष्यन् २७०. कण (कण) शब्दक्रियायाम्। व० कणति कणतः कणन्ति स० कणेत् कणेताम् कणेयुः प० कणतु/कणतात् कणताम् कणन्तु ह्य० अकणत् अकणताम् अकणन् अ० अकाणीत् अकाणिष्टाम् अकाणिषुः तथा अकणीत् अकणिष्टाम् अकणिषुः प० चकाण चकणतुः चकणुः आ० कण्यात् कण्यास्ताम् कण्यासुः श्व० कणिता कणितारौ कणितारः भ० कणिष्यति कणिष्यतः कणिष्यन्ति क्रि० अकणिष्यत् अकणिष्यताम् अकणिष्यन् २७१. क्वण (क्वण) शब्दक्रियायाम। व० क्वणति क्वणतः क्वणन्ति स० क्वणेत् क्वणेताम् क्वणेयुः प० क्वणतु/क्वणतात् क्वणताम् क्वणन्तु ह्य० अक्वणत् अक्वणताम् अक्वणन् अ० अक्वाणीत् अक्वाणिष्टाम् अक्वाणिषु: ओणे: ह्य० अचणत् अचणताम् अचणन् अ० अचाणीत् अचाणिष्टाम् अचाणिषुः तथा अचणीत् अचणिष्टाम् अचणिषुः प० चचाण आ० चण्यात् चण्यास्ताम् चण्यासुः श्व० चणिता चणितारौ चणितारः भ० चणिष्यति चणिष्यतः चणिष्यन्ति क्रि० अचणिष्यत् अचणिष्यताम् अचणिष्यन् २७३. ओण (ओण) अपनयने। व० ओणति ओणतः ओणन्ति ओणसि ओणथः ओणथ ओणामि ओणावः ओणामः स० ओणेत् ओणेताम् ओणेयुः ओणेतम् ओणेत ओणेयम ओणेव ओणेम ओणतु/ओणतात् ओणताम् ओणन्तु ओण/ओणतात् ओणतम् ओणत ओणानि ओणाव ह्य० औणत् औणताम् औणः औणतम् औणत औणम् औणाव औणाम औणिष्टाम् औणिषुः औणी: औणिष्टम् औणिष्ट औणिषम् औणिष्व औणिष्म ओणाञ्चकार ओणाञ्चक्रतुः ओणाञ्चक्रुः ओणाचक्रर्थ ओणाञ्चक्रथः ओणाञ्चक्र ओणाञ्चकार/ओणाञ्चकर ओणाञ्चकृव ओणाञ्चकृम आ० ओण्यात् ओण्यास्ताम् ओण्यासुः ओण्याः ओण्यास्तम् ओण्यास्त ओण्यासम् ओण्यास्व ओण्यास्म श्व० ओणिता ओणितारौ ओणितार: ओणितासि ओणितास्थः ओणितास्थ ओणाम औणन् तथा अ० औणीत् अक्वणीत् अक्वणिष्टाम् अक्वणिषुः प० चक्वाण चक्वणतुः चक्वणुः आ० क्वण्यात् क्वण्यास्ताम् क्वण्यासुः व० क्वणिता क्वणितारौ क्वणितार: भ० क्वणिष्यति क्वणिष्यतः क्वणिष्यन्ति क्रि० अक्वणिष्यत् अक्वणिष्यताम् अक्वणिष्यन् २७२. चण (चण्) शब्दक्रियायाम्। व० चणति चणतः चणन्ति स० चणेत चणेताम् चणेयुः प० चणतु/चणतात् चणताम् चणन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy