SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण ० अमेत् अ० अमेत् प० मिमेड आ० मेड्यात् श्व० मेडिता भ० मेडिष्यति क्रि० अमेडिष्यत् प० व० म्लेडति स० प्लेडेत् म्लेडेताम् प० म्लेडतु/म्लेडतात् म्लेडताम् ह्य० अम्लेडत् अम्लेडताम् अ० अम्लेडी • मिम्लेड o लेड श्व० म्लेडिता भ० म्लेडिष्यति क्रि० अम्लेडिष्यत् अमेडताम् अष्टाम् मिमेतुः मेड्यास्ताम् मेडितारौ मेडिष्यतः भ० लोडिष्यति क्रि० अलोडिष्यत् अमेडिष्यताम् २३५. म्रेड् (प्रेड्) उन्मादे । २३७. प्लेड (म्लेड्) उन्मादे । म्लेडतः Jain Education International अमेडन् अमेडिषुः मिडुः मिलेडतुः म्लेड्यास्ताम् लेडितारौ म्लेडिष्यतः ड्यासुः मेडितार: मेडिष्यन्ति अमेडियन् म्लेडेयुः म्लेडन्तु अम्लेडन् अम्लेडिष्टाम् अम्लेडिषुः मिम्लेडुः म्लेड्यासुः म्लेडितार: लुलोडतुः लोड्यास्ताम् म्लेडन्ति २३८. लोड़ (लोड) उन्मादे । व० लोडति लोडतः लोडन्ति स० लोडेत् लोम् लोडेयुः प० लोडतु/लोडतात् लोडताम् लोडन्तु ० अलोड अलोडताम् अलोडन् अ० अलोड अलोडिष्टाम् अलोडिषुः प० लुलोड लुलोडुः आ० लोड्यात् लोड्यासुः श्व० लोडिता लोडितारौ लोडितार: लोडिष्यतः लोडिष्यन्ति अलोडिष्यताम् अलोडिष्यन् म्लेडिष्यन्ति अम्लेडिष्यताम् अम्लेडिष्यन् २३९. लौड़ (लौड्) उन्मादे । व० लौडति लौडत: सत् लौडेताम् प० लौडतु / लौडतात् लौडताम् अलौ अलौडताम् अलौष्टि लुलौडतुः लौड्यास्ताम् लौडितारौ लौडिष्यतः अ० अलौडीत् प० लुलौड आ० लौड्य श्व० लौडिता भ० लौडिष्यति क्रि० अलौडिष्यत् व० रोडति स० रोडेत् ताम् प० रोडतु/रोडतात् रोडताम् ह्य० अरोड अरोड अ० अरोडीत् प० रुरोड आ० रुड्यात् श्व० रोडिता भ० रोडिष्यति क्रि० अरोडिष्यत् व० रौडति व० कीडति कीडसि कीडामि स० कीडेत् कीडे: For Private & Personal Use Only लौडिष्यन्ति अलौडिष्यताम् अलौडिष्यन् २४०. रोड़ (रोड्) अनादरे । रोडतः अरोडष्टाम् रोड: व० तौडति तौडतः तौडन्ति - इत्यादि लौडन्ति लौडेयुः लौ रुड्यास्ताम् रोडितारौ रोडिष्यतः अलौडन् अलौडिषुः लुलौडुः लौड्यासुः लौडितार: रोडन्ति रोडेयुः रोडन्तु अरोडन् अरोडिषुः रुरोडुः अरोडष्यताम् २४१. रौड़ (रौड्) अनादरे । रौडत: २४२. तौड़ (तौड़) अनादरे । रुड्यासुः रोडितार: रोडिष्यन्ति अरोडिष्यन् डन्ति इत्यादि २४३. कीड़ (कीड्) विहारे । कीडतः कीडथ: कीडाव: कीडेताम् कम् कीडन्ति कीडथ कीडामः कीडेयुः कीडेत 61 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy