SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 60 अगण्डी: अगण्डिम् प० जगण्ड जगण्डिथ जगण्ड आ० गण्ड्यात् गण्ड्याः गण्ड्यासम् श्व० गण्डिता गण्ड्यास्व गण्ड्यास्म गण्डितारौ गण्डितार: गण्डितासि गण्डितास्थः गण्डितास्थ गण्डितास्मि गण्डितास्वः गण्डितास्मः भ० गण्डिष्यति गण्डिष्यतः गण्डिष्यन्ति गण्डिष्यथः गण्डिष्यथ गण्डिष्यसि गण्डिष्यामि गण्डिष्यावः गण्डष्यामः अगण्डिष्यताम् अगण्डिष्यन् अगण्डिष्यः अगण्डिष्यतम् अगण्डिष्यत अगण्डिष्यम् अगण्डिष्याव अगण्डिष्याम २३३. शौड़ (शौड्) गर्ने । शौडतः शौडन्ति शौडथ: शौडथ शौडाव: शौडाम शौडेताम् शौडेयुः शौडेम् शौडे शौडेव शौडेम प० शौडतु/शौडतात् शौडताम् शौडन्तु शौड/शौडतात् शौडतम् शौडत शौडाव शौडाम अशौडन् अशौडत क्रि० अगण्डिष्यत् व० शौडति शौडसि शौडाम सं० शौडेत् शौडे: शौडेयम् शौडानि ह्य० अशौडत् अशौडः अशौडम् अ० अशौडीत् अशौडी: अगण्डिष्टम् अगण्डिष्ट अगण्डिष्व अगण्डिष्म Jain Education International जगण्डतुः जगण्डुः जगण्डथुः जगण्ड जगण्डिव जगण्डिम गण्ड्यास्ताम् गण्ड्यासुः गण्ड्यास्तम् गण्ड्यास्त शौडताम् अशौडतम् अशौडाव अशौडिष्टाम् अशौडिष्टम् शौडाम अशौडिषुः अशौडिष्ट अशौडिषम् प० शौड शौ आ० शौड्या शौड्या शौयास्ताम् शौड्यासुः शौड्यास्तम् शौड्यास्त शौड्या शौड्यास्म. शौडितारौ शौडितार: शौडितास्थः शौडितास्थ शौडितास्वः शौडितास्मः शौडिष्यतः शौडिष्यन्ति शौडिष्यथः शौडिष्यथ शौडिष्यावः शौडिष्यामः अशौडिष्यताम् अशौडिष्यन् अशौडिष्यः अशौडिष्यतम् अशौडिष्यत अशौडिष्यम् अशौडिष्याव अशौडिष्याम. २३४. यौड़ (यौड्) सम्बन्धे । सम्बन्धः श्लेषः । यौडतः यौन्ति डेयुः यौडन्तु अयौडन् ड्य श्व० शौडिता शौडितासि शौडितास्मि भ० शौडिष्यति शौडिष्यसि शौडिष्यामि क्रि० अशौडिष्यत् व० यौति सौत् प० यौडतु / यौडतात् यौडताम् ह्य० अयौडत् अ० अयौडीत् आ० ड्य श्व० यौडिता भ० यौडिष्यति क्रि० अयौडिष्यत् अशौडिष्व शुशौड: शौडि श व० मेडति समेत् प० मेडतु / मेडतात् For Private & Personal Use Only धातुरत्नाकर प्रथम भाग अशौडिष्म शौडु: शौ शौ अयौताम् अयौडिष्टाम् अयौडिषुः युयौs: युयौडुः यौयास्ताम् यौडितारौ यौडिष्यतः यौड्यासुः यौडितार: यौडिष्यन्ति यौडिष्यताम् अयौडिष्यन् २३४. मेड़ (मेड्) उन्मादे । मेडत: ताम् मेडताम् मेडन्ति मेडेयुः मेडन्तु www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy