SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण पुण्डेत स० पुण्डेत् पुण्डेताम् पुण्डेयुः पुण्डे: पुण्डेतम् पुण्डेयम् पुण्डेव पुण्डेम प० पुण्डतु/पुण्डतात् पुण्डताम् पुण्डन्तु पुण्ड/पुण्डतात् पुण्डतम् पुण्डत पुण्डानि पुण्डाव पुण्डाम ह्य० अपुण्डत् अपुण्डताम् अपुण्डन् अपुण्डः अपुण्डतम् अपुण्डत अपुण्डम् अपुण्डाव अपुण्डाम अ० अपुण्डीत् अपुण्डिष्टाम् अपुण्डिषुः अपुण्डी: अपुण्डिष्टम् अपुण्डिष्ट अपुण्डिषम् अपुण्डिष्च अपुण्डिष्म प० पुपुण्ड पुपुण्डतुः पुपुण्डुः पुपुण्डिथ पुपुण्डथुः पुपुण्ड - पुपुण्ड पुपुण्डिव पुपुण्डिम आ० पुण्ड्यात् पुण्ड्यास्ताम् पुण्ड्यासुः पुण्ड्याः पुण्ड्यास्तम् पुण्ड्यास्त पुण्ड्यासम् पुण्ड्यास्व पुण्ड्यास्म श्व० पुण्डिता पुण्डितारौ पुण्डितारः पुण्डितासि पुण्डितास्थः पुण्डितास्थ पुण्डितास्मि पुण्डितास्वः पुण्डितास्मः भ० पुण्डिष्यति पुण्डिष्यतः पुण्डिष्यन्ति पुण्डिष्यसि पुण्डिष्यथ: पुण्डिष्यथ पुण्डिष्यामि पुण्डिष्यावः । पुण्डिष्यामः क्रि० अपुण्डिष्यत् अपुण्डिष्यताम् अपुण्डिष्यन् अपुण्डिष्यः अपुण्डिष्यतम् अपुण्डिष्यत अपुण्डिष्यम् अपुण्डिष्याव अपुण्डिष्याम ___ २३०. मुडु (मुण्ड्) खण्डने च। चकारात्प्रमर्दने। व० मुण्डति मुण्डतः मुण्डन्ति • स० मुण्डेत् मुण्डेताम् मुण्डेयुः प० मुण्डतु/मुण्डतात् मुण्डताम् मुण्डन्तु ह्य० अमुण्डत् अमुण्डताम् अमुण्डन् अ० अमुण्डीत् अमुण्डिष्टाम् अमुण्डिषुः प० मुमुण्ड मुमुण्डतुः मुमुण्डुः आ० मुण्ड्यात् मुण्ड्यास्ताम् मुण्ड्यासुः श्व० मुण्डिता मुण्डितारौ मुण्डितारः भ० मुण्डिष्यति मुण्डिष्यतः मुण्डिष्यन्ति क्रि० अमुण्डिष्यत् अमुण्डिष्यताम् अमुण्डिष्यन् २३१. मडु (मण्ड्) भूषायाम्। व० मण्डति मण्डतः मण्डन्ति स० मण्डेत मण्डेताम् मण्डेयु: प० मण्डतु/मण्डतात् मण्डताम् मण्डन्तु ह्य० अमण्डत् अमण्डताम् अमण्डन् अ० अमण्डीत् अमण्डिष्टाम् अमण्डिषु: प० ममण्ड ममण्डतुः ममण्ड: आ० मण्ड्यात् मण्ड्यास्ताम् मण्ड्यासुः श्व० मण्डिता मण्डितारौ मण्डितार: भ० मण्डिष्यति मण्डिष्यतः मण्डिष्यन्ति क्रि० अमण्डिष्यत् अमण्डिष्यताम् अमण्डिष्यन् २३२. गडु (गण्ड्) वदनैकदेशे। व० गण्डति गण्डतः गण्डन्ति गण्डसि गण्डथः गण्डथ गण्डामि गण्डाव: गण्डाम: स० गण्डेत् गण्डेताम् गण्डेयुः गण्डेतम् गण्डेत गण्डेयम् गण्डेव गण्डेम गण्डतु/गण्डतात् गण्डताम् गण्डन्तु गण्ड/गण्डतात् गण्डतम् गण्डत गण्डानि गण्डाव गण्डाम ह्य० अगण्डत् अगण्डताम् अगण्डन् अगण्ड: अगण्डतम् अगण्डत अगण्डम् अगण्डाव अगण्डाम अ० अगण्डीत् अगण्डिष्टाम् अगण्डिषुः सात गण्डे: मास १. गण्डगतसंहननक्रियायामित्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy