________________
58
धातुरत्नाकर प्रथम भाग
आठुः
आ० शुठ्यात् शुठ्यास्ताम् शुठ्यासुः श्व० शोठिता शोठितारौ शोठितारः भ० शोठिष्यति शोठिष्यतः शोठिष्यन्ति क्रि० अशोठिष्यत् अशोठिष्यताम् अशोठिष्यन्
२२४. कुठु (कुहण्ठ्) आलस्ये चार व० कुण्ठति कुण्ठतः कुण्ठन्ति स० कुण्ठेत् कुण्ठेताम् कुण्ठेयुः प० कुण्ठतु/कुण्ठतात् कुण्ठताम् कुण्ठन्तु ह्य० अकुण्ठत् अकुण्ठताम्
अकुण्ठन् अ० अकुण्ठीत् अकुण्ठिष्टाम् अकुण्ठिषुः प० चुकुण्ठ चुकुण्ठतुः चुकुण्ठः आ० कुण्ठ्यात् कुण्ठ्यास्ताम् कुण्ठ्यासुः भ० कुण्ठिता कुण्ठितारौ कुण्ठितारः भ० कुण्ठिष्यति कुण्ठिष्यतः कुण्ठिष्यन्ति क्रि० अकुण्ठिष्यत् अकुण्ठिष्यताम् अकुण्ठिष्यन्
२२५. लुठु (लुण्ठ्) आलस्ये गतिप्रतिघाते च। व० लुण्ठति लुण्ठतः लुण्ठन्ति स० लुण्ठेत् लुण्ठेताम् लुण्ठेयुः प० लुण्ठतु/लुण्ठतात् लुण्ठताम् लुण्ठन्तु ह्य० अलुण्ठत् अलुण्ठताम् अलुण्ठन् अ० अलुण्ठीत् अलुठिष्टाम् अलुठिषुः प० लुलुण्ठ लुलुण्ठतु: लुलुण्ठः आ० लुण्ठ्यात् लुण्ठ्यास्ताम् लुण्ठ्यासुः श्व० लुण्ठिता लुण्ठितारौ लुण्ठितारः भ० लुण्ठिष्यति लुण्ठिष्यतः लुण्ठिष्यन्ति क्रि० अलुण्ठिष्यत् अलुण्ठिष्यताम् अलुण्ठिष्यन्
२२६. शुठु (शुण्ठ्) शोषणे। व० शुण्ठति शुण्ठतः शुण्ठन्ति स० शुण्ठेत् शुण्ठेताम् शुण्ठेयुः प० शुण्ठतु/शुण्ठतात् शुण्ठताम् शुण्ठन्तु ह्य० अशुण्ठत् अशुण्ठताम् अशुण्ठन्
अ० अशुण्ठीत् अशुण्ठिष्टाम् अशुण्ठिषुः प० शुशुण्ठ शुशुण्ठतुः शुशुण्ठः आ० शुण्ठ्यात् शुण्ठ्यास्ताम् शुण्ठ्यासुः श्व० शुण्ठिता शुण्ठितारौ शुण्ठितारः भ० शुण्ठिष्यति शुण्ठिष्यतः शुण्ठिष्यन्ति क्रि० अशुण्ठिष्यत् अशुण्ठिष्यताम् अशुण्ठिष्यन्
२२७. अठ (अ) गतौ। व० अठति अठतः अठन्ति स० अठेत्
अठेताम्
अठेयुः प० अठतु/अठतात् अठताम् अठन्तु ह्य० आठत् आठताम्
आठन् अ० आठीत् आठिष्टाम् आठिषुः प० आठ
आठतुः आ० अठ्यात् अठ्यास्ताम् अठ्यासुः श्व० अठिता अठितारौ अठितार: भ० अठिष्यति अठिष्यतः अठिष्यन्ति क्रि० आठिष्यत् आठिष्यताम् आठिष्यन्
२२८. रुठु (रुण्ठ्) गतौ। व० रुण्ठति रुण्ठतः रुण्ठन्ति स० रुण्ठेत् रुण्ठेताम् रुण्ठेयुः प० रुण्ठतु/रुण्ठतात् रुण्ठताम् रुण्ठन्तु ह्य० अरुण्ठत् अरुण्ठताम् अरुण्ठन् अ० अरुण्ठीत् अरुण्ठिष्टाम् अरुण्ठिषुः प० रुरुण्ठ रुरुण्ठतुः रुरुण्ठुः आ० रुण्ठ्यात् रुण्ठ्यास्ताम् रुण्ठ्यासुः श्व० रुण्ठिता रुण्ठितारौ रुण्ठितारः भ० रुण्ठिष्यति रुण्ठिष्यतः रुण्ठिष्यन्ति क्रि० अरुण्ठिष्यत् अरुण्ठिष्यताम् अरुण्ठिष्यन्
अथ डान्तास्त्रिंशत्सेटच।
२२९. पुडु (पुण्ड) प्रमर्दने। | व० पुण्डति
पुण्डतः
पुण्डन्ति पुण्डसि पुण्डथः पुण्डथ पुण्डामि पुण्डाव: पुण्डाम:
आदि
२. चकाराद्गतिप्रतिघाते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org