SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 62 कीडेयम् कीडेव प० कीडतु/कीडतात् कीडताम् कीड/कीडतात् कीडतम् कीडाव कीडानि ह्य० अकीडत् अकीड: अकडम् अ० अकीडीत् अकीडी: प० चिकीड चिकीडिथ चिकीड आ० कीड्यात् कीड्याः डिम् कीड्यासम् व० श्व० कीडिता स तोडे तोडे: कीडेम कीडन्तु कीडत कीडाम अकीडन् अकीडत अकीडाम अकीडिष्टाम् अकीडिषुः अकीडिष्टम् अकीडिष्ट अकीडिष्व अकीडिष्म कीडितार: कीडितासि कीडितास्थः कीडितास्थ कीडितास्मि कीडितास्वः कीडितास्मः कीडिष्यन्ति भ० कीडिष्यति कीडिष्यतः कीडिष्यसि कीडिष्यथः कीडिष्यथ कीडिष्यामि कीडिष्यावः कीडिष्यामः क्रि० अकीडिष्यत् अकीडिष्यताम् अकीडिष्यन् अकीडिष्यः अकीडिष्यतम् अकीडिष्यत अकीडिष्यम् अकीडिष्याव अकीडिष्याम २४४. तुड़ (तुड्) तोडने । तोडनं दारणम् । तोडति तोडत: तोडन्ति तोडसि तोडथ: तोडथ तोडामि तोडाव: तोडामः तोताम् तोडेयुः तोडेम् तोडेत Jain Education International अकीडताम् अकीडतम् अकीडाव चिकीडुः चिकीड चिकीडिम कीड्यास्ताम् कीड्यासुः कड्याम् कड्यात कड्यास्व कीड्यास्म कीडितारौ चिकीडतुः चिकीडथुः चिकीडिव तोडेयम् तोडेव प० तोडतु/तोडतात् तोडताम् तोड/ तोडतात् तोडतम् तोडानि तोडाव ह्य० अतोडत् अतोड: अतोडम् अ० अतोडीत् अतोडी: अतोडिषम् प० तुतोड तोडि आ० तुड्यात् तुड्याः तुड्यासम् श्व० तोडिता तोडितासि तोडितास्मि भ० तोडिष्यति व० स० प० तोडिष्यसि तोडिष्यामि क्रि० अतोडिष्यत् ह्य० अतूडत् अ० अडत् For Private & Personal Use Only अतोडताम् तोड अतोडाव अतोडन् अतोडत अतोडाम अतोडिष्टाम् अतोडिषुः अतोडष्टम् अतोडिष्ट अतोडिष्व अतोडिष्म तुड्यासुः तुड्यास्त तुड्यास्व तुड्यास्म तोडितारौ तोडितार: तोडितास्थः तोडितास्थ तोडितास्वः तोडितास्मः तोडिष्यतः तोडिष्यन्ति तोडिष्यथः तोडिष्यथ तोडिष्यावः तोडिष्यामः तोडिष्यताम् अतोडिष्यन् अतोडिष्यः तोड अतोडिष्यत अतोडष्यम् अतोडिष्याव अतोडिष्याम २४५. तूड (तूड्) तोडने, दारणे इत्यर्थः । तूडति तूड़त: तूडेत् ताम् तुडतु/ तूडतात् तूडताम् अडताम् अंडिष्टाम् तुतुडतुः तुतुडथुः तुडव धातुरत्नाकर प्रथम भाग तोडेम तोडन्तु तोडत तोडाम तुड्यास्ताम् तुड्यास्तम् तुतुडुः तुतुड डिम तूडन्ति तूयुः तुडतु अतूडन् अतूडिषुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy