SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण व० स० रटेत् रटे: रटेयम् प० रटति रटसि रटामि ह्य० अरटत् अरटः प० रतु/रटतात् रट/ रटतात् रटानि २११ रट (रट्) परिभाषणे च । १ रटतः रटन्ति रटथ: रटथ रटाव: रटेताम् रटेतम् रटेव अरटम् अ० अराटीत् अराटी: अराटिषम् अरटीत् अरटी: अरटिषम् रराट रेटिथ रराट/ररट आ० रट्यात् रट्याः रट्यासम् श्व० रटिता क्रि० अरटिष्यत् रटताम् रटतम् रटाव अरटताम् अरटतम् अरटाव अराटिष्टाम् अष्टिम् अराटिष्व तथा अरटिष्टाम् अरटिष्टम् अरटिष्व Jain Education International रेटतुः रेटथुः रेटिव रट्यास्व रटितारौ रटितासि रटितास्थः रटितास्मि रटितास्वः भ० रटिष्यति रटिष्यतः रटिष्यसि रटिष्यथः रटिष्यामि रटिष्यावः रटामः रटेयुः रटेत रटेम • अरटिष्यः अरटियम् रटन्तु रटत रटाम अरटन् अरटत अरटाम अराटिषुः अराटिष्ट अराटिष्म अरटिषुः अरटिष्ट अरटिष्म रट्यास्ताम् रट्यासुः रट्यास्तम् रट्यास्त रेटुः रेट रेटिम रट्यास्म रटितार: रटितास्थ रटितास्मः रटिष्यन्ति रटिष्यथ रटिष्यामः अरटिष्यताम् अरटिष्यन् अरटिष्यत १. चकारो लटानुकर्षणार्थः । तेन लटेरर्थद्वयं सिद्धम् । व० रठति स० रठेत् प० अरटिष्यम् ह्य० अरठत् अ० अराठीत् ॥ अथ ठान्ताः सप्तदश सेटच || २१२. रठ (रट्) परिभाषणे । रठन्ति रठेयुः रठन्तु अरठन् अराटिषुः रठतु/रठतात् व० प० रराठ ठा० रठ्यात् go रठिता प० अरठीत् भ० रठिष्यति क्रि० अरठिष्यत् पठति पठसि पठामि स० पठेत् पठेः पठेयम् रठ्यासुः रठितार: रठिष्यन्ति अरठिष्यताम् अरठिष्यन् २१३. पठ ( पठ्) व्यक्तायां वाचि । पठतः पठन्ति पठथः पठथ पठाव: पठामः पठेताम् पठेयुः पठेतम् पठेत पठेव पठेम पठतु / पठतात् पठ/ पठतात् पठानि ह्य० अपठत् अपठः अपठम् अ० अपाठीत् अपाठी: अपाठिषम् अरटिष्याव अरटिष्याम अपठीत् अपठी: रठतः रठेताम् रठताम् अरठताम् अराठिष्टाम् तथा अरठिष्टाम् रेठतुः For Private & Personal Use Only रठ्यास्ताम् रठितारौ रठिष्यतः पठताम् पठतम् पठाव तथा अपठिष्टाम् अपठिष्टम् अपठिषम् अपठिष्व अपठताम् अपठतम् अपठाव अपठिष्टाम् अपाठिष्टम् अपाठिष्व अरठिषुः रेठुः पठन्तु पठत पठाम अपठन् अपठत अपठाम अपाठिषुः अपाठिष्ट अपाठिष्म अपठिषुः अपठिष्ट अपठिष्म 55 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy