SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 56 धातुरलाकर प्रथम भाग पठिथ मेठुः पटितास्थ कठेयुः प० पपाठ पेठतुः पेठुः पेठथुः पेठ । पपाठ/पपठ पेठिव पेठिम ठा० पठ्यात् पठ्यास्ताम् पठ्यासुः पठ्याः पठ्यास्तम् पठ्यास्त पठ्यासम् पठ्यास्व पठ्यास्म श्व० पठिता पठितारौ पठितारः पठितासि पठितास्थः पठितास्मि पठितास्वः पठितास्मः भ० पठिष्यति पठिष्यतः पठिष्यन्ति पठिष्यसि पठिष्यथ: पठिष्यथ पठिष्यामि पठिष्याव: पठिष्यामः क्रि० अपठिष्यत् अपठिष्यताम् अपठिष्यन् अपठिष्यः अपठिष्यतम् अपठिष्यत अपठिष्यम् अपठिष्याव अपठिष्याम २१४. वठ (वठ्) स्थौल्ये। व० वठति वठतः वठन्ति स० वठेत् वठेताम् प० वठतु/वठतात् वठताम् वठन्तु ह्य० अवठत् अवठताम् अवठन् अ० अवाठीत् अवाठिष्टाम् अवाठिषुः तथा अमठीत् अमठिष्टाम् अमठिषुः प० ममाठ मेठतुः ठा० मठ्यात् मठ्यास्ताम् मठ्यासुः श्व० मठिता मठितारौ मठितारः भ० मठिष्यति मठिष्यतः मठिष्यन्ति क्रि० अमठिष्यत् अमठिष्यताम् अमठिष्यन् २१६. कठ (क) कृच्छ्रजीवने। व० कठति कठतः कठन्ति स० कठेत् कठेताम् प० कठतु/कठतात् कठताम् कठन्तु ह्य० अकठत् अकठताम् अकठन् अ० अकाटीत् अकाठिष्टाम् अकाठिषुः तथा अकठीत् अकठिष्टाम् अकठिषुः प० चकाठ चकठतुः आ० कठ्यात् कठ्यास्ताम् कठ्यासुः श्व० कठिता कठितारौ कठितारः भ० कठिष्यति कठिष्यतः कठिष्यन्ति क्रि० अकठिष्यत् अकठिष्यताम् अकठिष्यन् २१७. हठ (ह) बलात्कारे। प्लवनकीलबन्धनयो रियन्ये। व० हठति हठतः हठन्ति स० हठेत् हठेताम् प० हठतु/हठतात् हठताम् हठन्तु ह्य० अहठत् अहठताम् अहठन् अ० अहाठीत् अहाठिष्टाम् अहाठिषुः। चकटुः वठेयुः तथा हठेयुः अवठीत् अवठिष्टाम् अवठिषु: प० ववाठ ववठतुः ववठुः ठा० वठ्यात् वठ्यास्ताम् वठ्यासुः श्व० वठिता वठितारौ वठितारः भ० वठिष्यति वठिष्यतः वठिष्यन्ति क्रि० अवठिष्यत् अवठिष्यताम् अवठिष्यन् २१५. मठ (म) मदनिवासयोश्च। चकारात्स्थौल्ये। व० मठति मठतः मठन्ति स० मठेत् प० मठतु/मठतात् मठताम् ह्य० अमठत् अमठताम् अमठन् अ० अमाठीत् अमाठिष्टाम् अमाठिषुः तथा अहठिष्टाम् अहठिषुः जहठुः मठेताम् मठेयुः मठन्तु अहठीत् प० जहाठ आ० हठ्यात् श्व० हठिता भ० हठिष्यति क्रि० अहठिष्यत् जहठतुः हठ्यास्ताम् हठितारौ हठिष्यतः अहठिष्यताम् हठ्यासुः हठितार: हठिष्यन्ति अहठिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy