SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 54 व० वण्टिता भ० वण्टिष्यति क्रि० अवण्टिष्यत् रुटति सरुण्टेत् रु० २०६. रुटु (रुण्ट्) स्तेये । रुण्टतः रुण्टेम् रुण्टतु/रुण्टतात् रुण्टताम् अरुण्टताम् अरुण्टष्टाम् रुरुण्टतुः रुण्ट्यास्ताम् रुण्टतारौ रुण्टिष्यतः रुण्टिष्यन्ति अरुण्टिष्यताम् अरुण्टिष्यन् प० ह्य० अरुण्टत् अ० अरुण्टीत् प० रुरुण्ट आ० रुण्ट्यात् श्व० रुण्टिता भ० रुण्टिष्यति क्रि० अरुण्टिष्यत् स्फटति वण्टितारौ वण्टितार: वण्टिष्यतः वण्टिष्यन्ति अवण्टिष्यताम् अवण्टिष्यन् व० स. स्फटे प० व० लुण्टति टन्ति Ho लुण्टेयुः प० लुण्टतु/लुण्टतात् लुण्टताम लुण्टन्तु ह्य० अलुण्टत् अलुण्टताम् अलुण्टन् अ० अलुण्टीत् अलुष्टाम् अलुटिषुः प० लुलुण्ट लुलुण्टतुः लुलुण्टुः आ० लुण्ट्यात् लुण्ट्यासुः श्व० लुण्टिता लुण्टतार: भ० लुण्टिष्यति लुण्टिष्यतः लुण्टिष्यन्ति क्रि० अलुण्टिष्यत् अलुण्टिष्यताम् अलुण्टिष्यन् २०८. स्फट (स्फट्) विसरणे । स्फटन्ति स्फटेयुः स्फटन्तु अस्फटताम् अस्फटन् अस्फाटिष्टाम् अस्फाटिषुः तथा ह्य० अस्फटत् अ० अस्फाटीत् Jain Education International २०७. लुटु (लुण्ट्) स्तेये । लुण्टतः स्फटतः स्फटेताम् स्फटतु/ स्फटतात् स्फटताम् टेम् रुण्टन्ति टेयुः लुण्ट्यास्ताम् रुण्टन्तु अरुण्टन् अरुण्टिषुः रुरुण्टुः रुण्ट्यासुः रुण्टरः प० आ० स्फट्यात् श्व० स्फटिता अस्फटीत् पस्फाट भ० स्फटिष्यति क्रि० अस्फटिष्यत् व० स्फोटति स्फोटत: स० [स्फोटत् स्फोटताम् प० स्फोटतु/स्फोटतात् स्फोटताम् ह्य० अस्फोटत् अस्फोटताम् अ० अस्फुटत् व० स० प० २०९. स्फुट्ट (स्फुट्) विसरणे । अस्फोटीत् प० पुस्फोट आ० स्फुट्यात् श्व० स्फोटिता अस्फुटताम् अस्फुटन् तथा अस्फोटिष्टाम् अस्फोटिषुः पुस्फुटतुः पुस्फटुः स्फुट्यास्ताम् स्फुट्यासुः स्फोटितारौ स्फोटितार: स्फोटिष्यतः स्फोटिष्यन्ति अस्फोटिष्यताम् अस्फोटिष्यन् २१०. लट (लट्) बाल्ये; बाल्यं बालक्रिया । लटति भ० स्फोटिष्यति क्रि० अस्फोटिष्यत् लटतु / लटतात् ह्य० अलटत् अ० अलाटीत् अलटीत् धातुरत्नाकर प्रथम भाग अस्फटिषुः पस्फटुः स्फट्यासुः स्फटितार: स्फटिष्यन्ति अस्फटिष्यताम् अस्फटिष्यन् प० ललाट अस्फटिष्टाम् पस्फटतुः स्फट्यास्ताम् स्फटितारौ स्फटिष्यतः आ० लट्यात् श्व० लटिता भ० लटिष्यति क्रि० अलटिष्यत् For Private & Personal Use Only लटत: ताम् लटताम् अलटताम् अलाटिष्टाम् तथा अष्टिम् लेटतुः स्फोटन्ति स्फोटयुः स्फोटन्तु अस्फोटन् लट्यास्ताम् लटितारौ लटिष्यतः अलटिष्यताम् टन्ति लटेयुः लटन्तु अलटन् अलाटिषुः अलटिषुः लेटुः लट्यासुः लटितार: लटिष्यन्ति अलटिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy