SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण मोटतः मोटेत मोटेव मोटत 'अमोटम् अकुण्टिष्यः अकुण्टिष्यतम् अकुण्टिष्यत अकुण्टिष्यम् अकुण्टिष्याव अकुण्टिष्याम २०२. मुट (ट्) प्रमर्दने। उदितोऽयमिति कौशिकः। -व० मोटति मोटन्ति मोटसि मोटथः मोटथ मोटामि मोटाव: मोटाम: स० मोटेत् मोटेताम् मोटेयुः मोटेः मोटेतम् मोटेयम् मोटेम प० मोटतु/मोटतात् मोटताम् मोटन्तु मोट/मोटतात् मोटतम् मोटानि मोटाव मोटाम ह्य० अमोटत् अमोटताम् अमोटन् अमोट: अमोटतम् अमोटत अमोटाव अमोटाम अ० अमोटीत् अमोटिष्टाम् अमोटिषुः अमोटी: अमोटिष्टम् अमोटिष्ट अमोटिषम् अमोटिष्व अमोटिष्म प० मुमोट मुमुटतुः मुमुटुः मुमोटिथ मुमुटथुः मुमुट मुमोट मुमुटिम आ० मुट्यात् मुट्यास्ताम् मुख्यासुः मुट्याः मुट्यास्तम् मुट्यास्त मुट्यासम् मुट्यास्व मुट्यास्म श्व० मोटिता मोटितारौ मोटितारः मोटितासि मोटितास्थः मोटितास्थ मोटितास्मि मोटितास्वः मोटितास्मः भ० मोटिष्यति मोटिष्यतः मोटिष्यन्ति मोटिष्यसि मोटिष्यथ: मोटिष्यथ • मोटिष्यामि मोटिष्याव: मोटिष्यामः क्रि० अमोटिष्यत् अमोटिष्यताम् अमोटिष्यन् अमोटिष्यः अमोटिष्यतम् अमोटिष्यत अमोटिष्यम् अमोटिष्याव अमोटिष्याम २०३. चुट (चुट) अल्पीभावे। व० चोटति चोटत: चोटन्ति स० चोटेत् चोटेताम् चोटेयुः प० चोटतु/चोटतात् चोटताम् चोटन्तु ह्य० अचोटत् अचोटताम् अचोटन् अ० अचोटीत् अचोटिष्टाम् अचोटिषुः प० चुचोट चुचुटतुः चुचुटुः आ० चुट्यात् चुट्यास्ताम् चुट्यासुः श्व० चोटिता चोटितारौ चोटितारः भ० चोटिष्यति चोटिष्यतः चोटिष्यन्ति क्रि० अचोटिष्यत् अचोटिष्यताम् अचोटिष्यन् २०४. चुटु (चुण्ट्) अल्पीभावे। व० चुण्टति चुण्टतः चुण्टन्ति स० चुण्टेत् चुण्टेताम् चुण्टेयुः प० चुण्टतु/चुण्टतात् चुण्टताम् चुण्टन्तु ह्य० अचुण्टत् अचुण्टताम् अचुण्टन् अ० अचुण्टीत् अचुण्टिष्टाम् अचुण्टिषुः प० चुचुण्ट चुचुण्टतुः चुचुण्टुः आ० चुण्ट्यात् चुण्ट्यास्ताम् चुण्ट्यासुः श्व० चुण्टिता चुण्टितारौ चुण्टितारः भ० चुण्टिष्यति चुण्टिष्यतः चुण्टिष्यन्ति क्रि० अचुण्टिष्यत् अचुण्टिष्यताम् अचुण्टिष्यन् २०५. वटु (वण्ट्) विभाजने। विभाजनं विभागीकरणम्। व० वण्टति वण्टतः वण्टन्ति स० वण्टेत् वण्टेताम् वण्टेयुः प० वण्टतु/वण्टतात् वण्टताम् वण्टन्तु ह्य० अवण्टत् अवण्टताम् अवण्टन् अ० अवण्टीत् अवण्टिष्टाम् अवण्टिषुः प० ववण्ट ववण्टुः | आ० वण्ट्यात् वण्ट्यास्ताम् वण्ट्यासुः मुमुटिव ववण्टतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy