SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ केटतः केटेयुः केटन्तु कुण्टन्ति चिकिटुः किट्यासुः कुण्टे: कुण्टेत कुण्टेम कटेयुः १९७. किट (किट्) गतौ। व० केटति केटन्ति स० केटेत् केटेताम् प० केटतु/केटतात् केटताम् । ह्य० अकेटत् अकेटताम् अकेटन् अ० अकेटीत् अकेटिष्टाम् अकेटिषुः प० चिकेट चिकिटतुः आ० किट्यात् किट्यास्ताम् श्व० केटिता केटितारौ केटितारः भ० केटिष्यति केटिष्यतः केटिष्यन्ति क्रि० अकेटिष्यत् अकेटिष्यताम् अकेटिष्यन १९८. कट (कट) गतौ। व० कटति कटतः कटन्ति स० कटेत् कटेताम् प० कटतु/कटतात् कटताम् कटन्तु ह्य० अकटत् अकटताम् अकटन् अ० अकाटीत् अकाटिष्टाम् अकाटिषुः तथा अकटीत् अकटिष्टाम् प० चकाट चकटतुः चकटुः आ० कट्यात् कट्यास्ताम् कट्यासुः श्व० कटिता कटितारौ कटितारः भ० कटिष्यति कटिष्यतः कटिष्यन्ति क्रि० अकटिष्यत् अकटिष्यताम् अकटिष्यन् १९९. कटु (कण्ट्) गतौ। व० कण्टति कण्टतः कण्टन्ति स० कण्टेत् कण्टेताम् प० कण्टतु/कण्टतात् कण्टताम् कण्टन्तु ह्य० अकण्टत् अकण्टताम् अकण्टन् अ० अकण्टीत् अकण्टिष्टाम् अकण्टिषुः प० चकण्ट चकण्टतुः चकण्टुः आ० कण्ट्यात् कण्ट्यास्ताम् कण्ट्यासुः श्व० कण्टिता कण्टितारौ कण्टितारः धातुरत्नाकर प्रथम भाग भ० कण्टिष्यति कण्टिष्यतः कण्टिष्यन्ति क्रि० अकण्टिष्यत् अकण्टिष्यताम् अकण्टिष्यन् २०० कटे (कट) गतौ एतद्रूपाणि अनुपदोक्त कट १९८ वत्। पुनः पाठः "कदृ कट्टवान्'' इत्यत्र ऐदित्करणेनक्तयोरिनिषेधार्थः। २०१. कुटु (कुण्ट्) वैकल्ये, डान्तोऽयमित्येके। व० कुण्टति कुण्टत: कुण्टसि कुण्टथः कुण्टथ कुण्टामि कुण्टावः कुण्टाम: स० कुण्टेत् कुण्टेताम् कुण्टेयुः कुण्टेतम् कुण्टेयम् कुण्टेव प० कुण्टतु/कुण्टतात् कुण्टताम् कुण्टन्तु कुण्ट/कुण्टतात् कुण्टतम् कुण्टत कुण्टानि कुण्टाव कुण्टाम ह्य० अकुण्टत् अकुण्टताम् अकुण्टन् अकुण्टः अकुण्टतम् अकुण्टत अकुण्टम् अकुण्टाव अकुण्टाम अ० अकुण्टीत् अकुटिष्टाम् अकुण्टषुः अकुण्टी: अकुण्टष्टम् अकुण्टष्ट अकुण्टषम् अकुटिष्व अकुटिष्म | प० चुकुण्ट चुकुण्टतुः चुकुण्टुः चुकुण्टिथ चुकुण्टथुः चुकुण्ट चुकुण्ट चुकुण्टिव चुकुण्टिम आ० कुण्ट्यात् कुण्ट्यास्ताम् कुण्ट्यासुः कुण्ट्याः कुण्ट्यास्त कुण्ट्यासम् कुण्ट्यास्व कुण्ट्यास्म श्व० कुण्टिता कुण्टितारौ । कुण्टितारः कुण्टितासि कुण्टितास्थः कुण्टितास्थ कुण्टितास्मि कुण्टितास्वः कुण्टितास्मः भ० कुण्टिष्यति कुण्टिष्यतः कुण्टिष्यन्ति कुण्टिष्यसि कुण्टिष्यथ: कुण्टिष्यथ कुण्टिष्यामि कुण्टिष्याव: कुण्टिष्यामः क्रि० अकुण्टिष्यत् अकुण्टिष्यताम् अकुण्टिष्यन् अकटिषुः कण्टेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy