SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण चिचिटुः चिट्यासुः आटिष्टाम् अट्यासुः वेटतः वेटन्ति वेटेयुः वेटन्तु पटेताम् पटेयुः विविदुः विट्यासुः अ० अचेटीत् अचेटिष्टाम् अचेटिषुः प० चिचेट चिचिटतुः आ० चिट्यात् चिट्यास्ताम् श्व० चेटिता चेटितारौ चेटितारः भ० चेटिष्यति चेटिष्यतः चेटिष्यन्ति क्रि० अचेटिष्यत् अचेटिष्यताम् अचेटिष्यन् १९२. विट (विट्) शब्दे, आक्रोशे इत्यन्ये। व० वेटति स० वेटेत् वेटेताम् प० वेटतु/वेटतात् वेटताम् ह्य० अवेटत् अवेटताम् अवेटन् अ० अवेटीत् अवेटिष्टाम् अवेटिषुः प० विवेट विविटतुः आ० विट्यात् विट्यास्ताम् श्व०' वेटिता वेटितारौ वेटितारः भ० वेटिष्यति वेटिष्यतः वेटिष्यन्ति क्रि० अवेटिष्यत् अवेटिष्यताम् __ अवेटिष्यन् - १९३. हेट (हेट्) विबाधायाम्; डान्तोऽयमित्येके। व० हेटति हेटत: हेटन्ति स० हेटेत हेटेताम् हेटेयुः प० हेटतु/हेटतात् हेटताम् ह्य० अहेटत् अहेटताम् अहेटन् अ० अहेटीत् अहेटिष्टाम् अहेटिषुः प० जिहेट जिहेटतुः जिहेटुः आ० हेट्यात् हेट्यास्ताम् श्व० हेटिता हेटितारौ हेटितारः भ० हेटिष्यति हेटिष्यतः हेटिष्यन्ति क्रि० अहेटिष्यत् अहेटिष्यताम् अहेटिष्यन् . १९४. अट (अट्) गतौ। व० अटति अटतः स० अटेत् अटेताम् प० अटतु/अटतात् अटताम् अटन्तु ह्य० आटत् आटताम् आटन् अ० आटीत् आटिषुः प० आट आटतुः आटुः आ० अट्यात् अट्यास्ताम् श्व० अटिता अटितारौ अटितारः भ० अटिष्यति अटिष्यतः अटिष्यन्ति क्रि० आटिष्यत् आटिष्यताम् आटिष्यन् १९५. पट (पट्) गतौ।। व० पटति पटतः पटन्ति स० पटेत् प० पटतु/पटतात् पटताम् पटन्तु ह्य० अपटत् अपटताम् अपटन् अ० अपाटीत् अपाटिष्टाम् अपाटिषुः तथा अपटीत् अपटिष्टाम् अपटिषुः प० पपाट आ० पट्यात् पट्यास्ताम् पट्यासुः श्व० पटिता पटितारौ पटितारः भ० पटिष्यति पटिष्यतः पटिष्यन्ति क्रि० अपटिष्यत् अपटिष्यताम् अपटिष्यन् १९६. इट (इट्) गतौ। व० एटति एटतः एटन्ति स० एटेत् एटेताम् एटेयुः प० एटतु/एटतात् एटताम् एटन्तु ह्य० ऐटत् ऐटताम् ऐटन् अ० ऐटीत् ऐटिष्टाम् ऐटिषुः प० इयेट ईटतुः आ० इट्यात् इट्यास्ताम् इट्यासुः श्व० एटिता एटितारौ एटितारः भ० एटिष्यति एटिष्यतः एटिष्यन्ति क्रि० एटिष्यत् एटिष्यताम् एटिष्यन् पेटतुः हेटन्तु हेट्यासुः अटन्ति अटेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy