SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 50 ह्य० अतटत् अ० अताटीत् अत् तताट प० आ० तट्यात् श्व० तटिता भ० तरिष्यति क्रि० अतटिष्यत् व० खटति स० खत् प० ह्य० अखटत् अ० अखाटीत् अखटीत् चखाट १८६. खट (खट्) काङ्क्षे | खटतः खटन्ति खताम् खटेयुः खटतु/ खटतात् खटताम् अखटताम् अखाटिष्टाम् तथा अखटष्टाम् प० चखटतुः आ० खट्यात् खट्यास्ताम् श्व० खटिता खटितारौ भ० खटिष्यति खटिष्यतः क्रि० अखटिष्यत् अखटिष्यताम् नटति व० स प० ह्य० अनटत् अ० अनाटीत् नटतु / नटतात् अनीत् अतटताम् अताटिष्टाम् तथा अतटिष्टाम् तेतु: प० ननाट आ० नट्यात् Jain Education International अतटन् अताटिषुः अतटिषुः टुः तट्यास्ताम् तट्यासुः तटितारौ तटितार: तटिष्यतः तटिष्यन्ति अतरिष्यताम् अतटिष्यन् नटतः नटेताम् नटताम् खटन्तु अखन् अखाटिषुः १८७. पाट (नट्) नृत्तौ । नतावित्यन्ये । हिंसायामित्येके । अखटिषुः चखटुः खट्यासुः खटितार: खटिष्यन्ति अखटष्यन् अनटिषुः नेटुः नट्यासुः १. काङ्क्षास्यास्तीत्यभ्रादित्वादः काङ्क्षाविशिष्टो धात्वर्थः । नटन्ति नटेयुः नटन्तु अनटताम् अनटन् अनाटिष्टाम् अनाटिषुः तथा अनटिष्टाम् तुः नट्यास्ताम् श्व० नटिता भ० नटिष्यति क्रि० अनटिष्यत् . व० हटति स० हटेत् प० हटतु / हटतात् ह्य० अहटत् अ० अहाटीत् अहटीत् प० जाट आ० हट्यात् श्व० हटिता अहटिषुः जुटुः हट्यासुः हटितार: हटिष्यन्ति अहटिष्यन् १८९. घट (सट्) अवयवे (उपरिवत्) भ० हटिष्यति क्रि० अहटिष्यत् नटितारौ नटिष्यतः अनटिष्यताम् १८८. हट (हट) दीप्तौ । हटतः हटन्ति हाम् हयुः हटताम् हटन्तु अहटताम् अहटन् अहाटष्टाम् अहाटिषुः अ० अलोटीत् प० लुलोट आ० लुट्यात् श्व० लोटिता १९०. लुट (लुट्) विलोडने विलोटन इत्येके ।, लोटति व० लोटतः स० लोटेत् लोटताम् प० लोटतु/लोटतात् लोटताम् ० अलोट अलोटताम् अष्टाम् तथा अहटिष्टाम् व० चेटति स० प० ह्य० अचेत् जुटतुः हट्यास्ताम् हटितारौ हटिष्यतः अहटिष्यताम् For Private & Personal Use Only भ० लोटिष्यति क्रि० अलोटिष्यत् अलोटिष्यताम् चेटतु / चेटतात् धातुरत्नाकर प्रथम भाग नटितार: नटिष्यन्ति अनटिष्यन् लुलुटतुः लुट्यास्ताम् लोटितारौ लोटिष्यतः लोटन्ति लोटेयुः तु अलोटन् अलोटिषुः १९१. चिट (चिट्) प्रैष्यं दासत्वम् । चेटत: चेटन्ति चेटेताम् चेटताम् अचेटताम् लुलुटुः लुट्यासुः लोटितार: लोटिष्यन्ति अलोटियन् चेटेयुः चेटन्तु अचेटन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy