________________
भ्वादिगण
गजतु/गजतात् गजताम्
गज/गजतात् गजतम्
गजानि
गजाव
० अगजत्
अगजः
अगजम्
अ० अगाजीत्
अगाजी:
अगाजिषम्
प०
अगजीत्
अगजी:
अगजिषम्
प० जगाज
जगजिथ
+ जगाज/जगज
आ० गज्यात्
गज्याः
गज्यासम्
श्व० गजिता
Jain Education International
अगजताम्
अगजतम्
अगजाव
अंगजाम
अगाजिष्टाम् अगाजिषुः
अगाजिष्टम्
अगाजिष्ट
अगाजिष्व
अगाजिष्म
तथा
अगजिष्टाम्
अगजिष्टम्
अगजिष्व
जगजतुः
जगजथुः
जगजिव
गजन्तु
गजत
गजाम
अगजन्
अगजत
गज्यास्म
गजितार:
गजितासि
गणितास्थ
गजितास्मि
गजितास्मः
भ० गजिष्यति
गजिष्यन्ति
गजिष्यसि
गजिष्यथ
गजिष्यामि
गजिष्यामः
क्रि० अगजिष्यत् अगजिष्यताम् अगजिष्यन् अगजिष्यः अगजिष्यतम् अगजिष्यत
अगजिष्यम् अगजिष्याव अगजिष्याम १७२. त्यजं (त्यज्) हानौ । हानिस्त्यागः । त्यजति
त्यजतः
१७३. षञ्ज (सञ्ज्) सङ्गे ।
ब० सजति
सजतः
स० [सजेत
सजेताम्
प० सजतु/ सजतात् सजताम्
अगजिषुः
अगजिष्ट
अगजिष्म
गजितास्थः
गजितास्वः
गजिष्यतः
गजिष्यथः
गजिष्यावः
जगजुः
जगज
जगजिम
गज्यास्ताम् गज्यासुः
गज्यास्तम्
गज्यास्त
गज्यास्व
गजितारौ
त्यजन्ति इत्यादि ।
सजन्ति
सजेयुः
सजन्तु
हा० असजत्
अ० असाङ्क्षीत्
प०
ससञ्ज
आ० सज्यात्
सङ्क्ता
भ० सदस्यति
क्रि० असङ्क्षयत्
이
व०
कटति
कटसि
कटामि
स० कटेत्
कटे:
कटेयम्
प०
॥अथ यन्ता अष्टात्रिंशत्सेच ||
१७४. कटे (कट्) वर्षावरणयोः ।
वृष्टौ आवरणे चेत्यर्थः ।
कटतः
कटथ:
कटावः
कटेताम्
कटेतम्
कटेव
कटतु/कटतात् कटताम्
कट/कटतात् कटतम्
कटानि
कटाव
ह्य० अकटत्
अकट:
अकटम्
अ० अकटीत्
अकटी
अम्ि
प०
चकाट
चकटिथ
चकाट/चकट
आ० कट्यात्
कट्याः
कट्यासम्
४० कटिता
असजन्
असाइक्षुः
ससञ्जतुः
ससञ्जुः
सज्यास्ताम्
सज्यासुः
सङ्क्तारौ
सङ्क्तारः
सङ्क्ष्यतः
सङ्क्षयन्ति
असक्ष्यताम् असङ्क्षयन्
कटितासि
असजताम्
असाङ्क्ताम्
For Private & Personal Use Only
अकटताम्
अकटतम्
अकटाव
अकटिष्टाम्
अकटिष्टम्
अकटिष्व
चकटतुः
चकटथुः
चकटिव
कट्यास्ताम्
कट्यास्तम्
कट्यास्व
कटितारौ
कटितास्थः
कटन्ति
कटथ
कटामः
कटेयुः
कटे
कटेम
कटन्तु
कटत
कटाम
अकटन्
अकटत
अकटाम
अकटिषुः
अकटिष्ट
अकटिष्म
चकटुः
चकट
चकटिम
कट्यासुः
कट्यास्त
कट्यास्म
कटितार:
कटितास्थ
47
www.jainelibrary.org