SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण गजतु/गजतात् गजताम् गज/गजतात् गजतम् गजानि गजाव ० अगजत् अगजः अगजम् अ० अगाजीत् अगाजी: अगाजिषम् प० अगजीत् अगजी: अगजिषम् प० जगाज जगजिथ + जगाज/जगज आ० गज्यात् गज्याः गज्यासम् श्व० गजिता Jain Education International अगजताम् अगजतम् अगजाव अंगजाम अगाजिष्टाम् अगाजिषुः अगाजिष्टम् अगाजिष्ट अगाजिष्व अगाजिष्म तथा अगजिष्टाम् अगजिष्टम् अगजिष्व जगजतुः जगजथुः जगजिव गजन्तु गजत गजाम अगजन् अगजत गज्यास्म गजितार: गजितासि गणितास्थ गजितास्मि गजितास्मः भ० गजिष्यति गजिष्यन्ति गजिष्यसि गजिष्यथ गजिष्यामि गजिष्यामः क्रि० अगजिष्यत् अगजिष्यताम् अगजिष्यन् अगजिष्यः अगजिष्यतम् अगजिष्यत अगजिष्यम् अगजिष्याव अगजिष्याम १७२. त्यजं (त्यज्) हानौ । हानिस्त्यागः । त्यजति त्यजतः १७३. षञ्ज (सञ्ज्) सङ्गे । ब० सजति सजतः स० [सजेत सजेताम् प० सजतु/ सजतात् सजताम् अगजिषुः अगजिष्ट अगजिष्म गजितास्थः गजितास्वः गजिष्यतः गजिष्यथः गजिष्यावः जगजुः जगज जगजिम गज्यास्ताम् गज्यासुः गज्यास्तम् गज्यास्त गज्यास्व गजितारौ त्यजन्ति इत्यादि । सजन्ति सजेयुः सजन्तु हा० असजत् अ० असाङ्क्षीत् प० ससञ्ज आ० सज्यात् सङ्क्ता भ० सदस्यति क्रि० असङ्क्षयत् 이 व० कटति कटसि कटामि स० कटेत् कटे: कटेयम् प० ॥अथ यन्ता अष्टात्रिंशत्सेच || १७४. कटे (कट्) वर्षावरणयोः । वृष्टौ आवरणे चेत्यर्थः । कटतः कटथ: कटावः कटेताम् कटेतम् कटेव कटतु/कटतात् कटताम् कट/कटतात् कटतम् कटानि कटाव ह्य० अकटत् अकट: अकटम् अ० अकटीत् अकटी अम्ि प० चकाट चकटिथ चकाट/चकट आ० कट्यात् कट्याः कट्यासम् ४० कटिता असजन् असाइक्षुः ससञ्जतुः ससञ्जुः सज्यास्ताम् सज्यासुः सङ्क्तारौ सङ्क्तारः सङ्क्ष्यतः सङ्क्षयन्ति असक्ष्यताम् असङ्क्षयन् कटितासि असजताम् असाङ्क्ताम् For Private & Personal Use Only अकटताम् अकटतम् अकटाव अकटिष्टाम् अकटिष्टम् अकटिष्व चकटतुः चकटथुः चकटिव कट्यास्ताम् कट्यास्तम् कट्यास्व कटितारौ कटितास्थः कटन्ति कटथ कटामः कटेयुः कटे कटेम कटन्तु कटत कटाम अकटन् अकटत अकटाम अकटिषुः अकटिष्ट अकटिष्म चकटुः चकट चकटिम कट्यासुः कट्यास्त कट्यास्म कटितार: कटितास्थ 47 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy