SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर प्रथम भाग केटेयुः केटन्तु शटन्तु खेटेयुः शेटतुः कटितास्मि कटितास्वः कटितास्मः भ० कटिष्यति कटिष्यतः कटिष्यन्ति कटिष्यसि कटिष्यथ: कटिष्यथ कटिष्यामि कटिष्याव: कटिष्यामः क्रि० अकटिष्यत् अकटिष्यताम् अकटिष्यन् अकटिष्यः अकटिष्यतम् अकटिष्यत अकटिष्यम् अकटिष्याव अकटिष्याम १७५. शटे (शट्) रुजाविशरणगत्यवसादनेषु। व० शटति शटतः शटन्ति स० शटेत् शटेताम् शटेयुः प० शटतु/शटतात् शटताम् ह्य० अशटत् अशटताम् अशटन् अ० अशाटीत् अशाटिष्टाम् अशाटिषुः अशटीत् अशटिष्टाम् अशटिषुः प० शशाट शेटुः आ० शट्यात् शट्यास्ताम् शट्यासुः श्व० शटिता शटितारौ शटितारः भ० शटिष्यति शटिष्यतः शटिष्यन्ति क्रि० अशटिष्यत् अशटिष्यताम् अशटिष्यन् १७६. वट (वट) वेष्टने। व० वटति वटतः स० वटेत् प० वटतु/वटतात् वटताम् वटन्तु ह्य० अवटत् अवटताम् अवटन् अ० अवाटीत् अवाटिष्टाम् अवाटिषुः तथा अवटीत् अवटिष्टाम् अवटिषुः प० ववाट ववस्तुः ववटुः आ० वट्यात् वट्यास्ताम् वट्यासुः श्व० वटिता वटितारौ वटितारः भ० वटिष्यति वटिष्यतः वटिष्यन्ति क्रि० अवटिष्यत् अवटिष्यताम् अवटिष्यन १७७. किट (किट) उत्रासे। उनासो भयोद्गतिस्त्रासनञ्च। व० केटति केटत: केटन्ति स० केटेत् केटेताम् प० केटतु/केटतात् केटताम् ह्य० अकेटत् अकेटताम् अकेटन् अ० अकेटीत् अकेटिष्टाम् अकेटिषुः प० चिकेट चिकिटतुः चिकिटुः आ० किट्यात् किट्यास्ताम् किट्यासुः श्व० केटिता केटितारौ केटितारः भ० केटिष्यति केटिष्यतः केटिष्यन्ति क्रि० अकेटिष्यत् अकेटिष्यताम् अकेटिष्यन् १७८. खिट (खिट्) उत्रासे। उनासो भयोद्गतिस्त्रासनञ्च व० खेटति खेटतः खेटन्ति स० खेटेत् खेटेताम् प० खेटतु/खेटतात् खेटताम् खेटन्तु ह्य० अखेटत् अखेटताम् अखेटन् अ० अखेटीत् अखेटिष्टाम् अखेटिषुः प० चिखेट चिखिटतुः आ० खिट्यात् खिट्यास्ताम् श्व० खेटिता खेटितारौ खेटितारः भ० खेटिष्यति खेटिष्यतः खेटिष्यन्ति क्रि० अखेटिष्यत् अखेटिष्यताम् अखेटिष्यन् १७९. शिट (शिट्) अनादरे। व० शेटति शेटतः शेटन्ति स० शेटेत् शेटेताम् प० शेटतु/शेटतात् शेटताम् शेटन्तु ह्य० अशेटत् अशेटताम् अशेटन् अ० अशेटीत् अशेटिष्टाम् अशेटिषुः प० शिशेट आ० शिट्यात् शिट्यास्ताम् श्व० शेटिता शेटितारौ शेटितार: भ० शेटिष्यति शेटिष्यतः शेटिष्यन्ति चिखिदुः खिट्यासुः वटन्ति वटेताम् वटेयुः शेटेयुः शिशिटतुः शिशिटुः शिट्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy