SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ .46 धातुरत्नाकर प्रथम भाग मुञ्जितारौ जगृजुः मर्जन्तु अमर्जन् भ० गञ्जिष्यति गञ्जिष्यतः गञ्जिष्यन्ति गञ्जिष्यसि गञ्जिष्यथः गञ्जिष्यथ गञ्जिष्यामि गञ्जिष्याव: गञ्जिष्यामः क्रि० अगञ्जिष्यत् अगञ्जिष्यताम् अगञ्जिष्यन् अगञ्जिष्यः अंगञ्जिष्यतम् अगञ्जिष्यत अगञ्जिष्यम् अगञ्जिष्याव अगञ्जिष्याम १६५. गृज (गृज्) शब्दे। व० गर्जति गर्जतः गर्जन्ति स० गर्जेत् गर्जेताम् गर्जेयुः प० गर्जतु/गर्जतात् गर्जताम् गर्जन्तु ह्य० अगर्जत् अगर्जताम् अगर्जन् अ० अगर्जीत् अगर्जिष्टाम् अगर्जिषुः प० जगर्ज जगृजतुः आ० गृज्यात् गृज्यास्ताम् गृज्यासुः श्व० गर्जिता गर्जितारौ गर्जितारः भ० गर्जिष्यति गर्जिष्यतः गर्जिष्यन्ति क्रि० अगर्जिष्यत् अगर्जिष्यताम अगर्जिष्यन १६६. गृजु (गृञ्) शब्दे। (उपरिवत्) १६७. मुज (मुज्) शब्दे। व० मोजति मोजतः मोजन्ति स० मोजेत् मोजेताम् प० मोजतु/मोजतात् मोजताम् ह्य० अमोजत् अमोजताम् अमोजन् अ० अमोजीत् अमोजिष्टाम् अमोजिषुः प० मुमोज मुमुजतुः मुमुजुः आ० मुज्यात् मुज्यास्ताम् मुज्यासुः श्व० मोजिता मोजितारौ मोजितार: भ० मोजिष्यति मोजिष्यतः मोजिष्यन्ति क्रि० अमोजिष्यत् अमोजिष्यताम् अमोजिष्यन् १६८. मुजु (मुज्) शब्दे इति। व० मुजति मुञ्जतः मुञ्जन्ति स० मुछेत् मुजेताम् मुञ्जेयुः प० मुजतु/मुञ्जतात् मुञ्जताम् मुञ्जन्तु ह्य० अमुञ्जत् अमुञ्जताम् अमुञ्जन् अ० अमुञ्जीत् अमुञ्जिष्टाम् अमुञ्जिषुः प० मुमुञ्ज मुमुञ्जमुः मुमुक्षुः आ० मुज्यात् मुज्यास्ताम् मुज्यासुः श्व० मञ्जिता मुञ्जितारः भ० मुञ्जिष्यति मुञ्जिष्यतः मुञ्जिष्यन्ति क्रि० अमुञ्जिष्यत् अमुञ्जिष्यताम् अमुञ्जिष्यन् १६८. २ मृज (मृज्) शब्दे इति केचित्। व० मर्जति मर्जतः मर्जन्ति स० मर्जेत् मर्जेताम् मर्जेयुः प० मर्जतु/मर्जतात् मर्जताम् ह्य० अमर्जत् अमर्जताम् अ० अमर्जीत् अमर्जिष्टाम् अमर्जिषुः प० ममर्ज ममृर्जुः आ० मृज्यात् मृज्यास्ताम् मृज्यासुः श्व० मर्जिता मर्जितारौ मर्जितारः भ० मर्जिष्यति मर्जिष्यतः मर्जिष्यन्ति क्रि० अमर्जिष्यत् अमर्जिष्यताम् अमर्जिष्यन् १६९. मृजु (मृङ्ग्) शब्दे। व० मृञ्जति मृञ्जतः मृञ्जन्ति, इत्यादि। १७०. मज (मज्) शब्द। व० मजति मजतः मजन्ति इत्यादि। १७१. गज (गज्) मदने च चकारात् शब्द। मदनं मदोत्पत्तिः। | व० गजति गजतः गजन्ति गजसि गजथः गजथ गजामि गजावः गजाम: | स० गजेत् गजेताम् गजेत गजेव गजेम ममृजतुः मोजेयुः मोजन्तु गजेयुः गजे: गजेतम् गजेयम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy