SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण अ० अजञ्जीत् प० जजञ्ज अजञ्जिष्टाम् जजञ्जतुः आ० जञ्ज्यात् जञ्ज्यास्ताम् श्व० जञ्जिता जञ्जारौ भ० जञ्जिष्यति जञ्जिष्यतः क्रि० अजजिष्यत् अजञ्जिष्यताम् मं व० तोजति तोजन्ति स० तोजेत् जेम् तोजेयुः प० तोजतु /तोजतात् तोजताम् तोन्तु ह्य० अतोजत् अतोजाम् अतोजन् अ० अतोजीत् अतोजिष्टाम् अतोजिषुः प० तुतोज १६१. तुज (तुज्) हिंसायाम् । तोजतः अजञ्जिषुः जजञ्जुः जञ्ज्यासुः जञ्जितार: जञ्जिष्यन्ति अजञ्जिष्यन् आ० तुज्यात् • श्व० तोजिता भ० तोजिष्यति क्रि० अतोजिष्यत् व० गर्जति स० गर्जेत् तुतुजतुः तुज्यास्ताम् तोजितारौ तोजिष्यतः अतोजिष्यताम् १६२. तुजु (तु) बलने च । चाद् हिंसायाम् । बलनं प्राणनम् । तुतुजुः तुज्यासुः तोजितार: तोजिष्यन्ति अतोजिष्यन् Jain Education International तुञ्जतः व० तुञ्जति स० तुञ्जेत् तुञ्जेताम् प० तुञ्जतु/तुञ्जतात् तुञ्जताम् तुञ्जन्तु ह्य० अतुञ्जत् अतुञ्जताम् अतुञ्जन् अ० अतुञ्जीत् अतुञ्जष्टाम् अतुञ्जिषुः प० तुतुञ्ज तुतुञ्जतुः तुतुञ्जः आ० तुञ्ज्यात् तुज्यास्ताम् तुज्यासुः श्व० तुञ्जिता तुञ्जारौ तुञ्जितार: भ० तुञ्जिष्यति तुञ्जिष्यतः तुञ्जिष्यन्ति क्रि० अतुञ्जिष्यत् अतुञ्जिष्यताम् अतुञ्जिष्यन् तुञ्जन्ति तुञ्जेयुः १६३. गर्ज (गर्ज्) शब्दे । गर्जतः गर्जेताम् गर्जन्ति गर्जेयुः प० गर्जतु/गर्जतात् गर्जताम् ह्य० अगर्जत् अगर्जताम् अ० अगर्जीत् अर्जिष्टाम् प० जगर्ज जगर्जतुः आ० गर्ज्यात् श्व० गर्जिता भ० गर्जिष्यति क्रि० अगर्जिष्यत् व० गञ्जति गञ्जसि गञ्जामि स० गञ्जेत् गजे: गञ्जेयम् प० प० ह्य० अगञ्जत् अगञ्जः अगञ्जम् अ० अगञ्जीत् अगञ्जी: अगञ्जिषम् जगञ्ज जगञ्जिथ जगञ्ज आ० गञ्ज्यात् गञ्ज्याः गयासम् श्व० गञ्जिता गञ्जतु/गञ्जतात् गञ्जताम् गञ्ज/गञ्जतात् गञ्जतम् गञ्जानि गञ्जाव गञ्जितासि गञ्जितास्मि For Private & Personal Use Only यस्ताम् गर्ज्यासुः गर्जितार: गर्जिष्यन्ति अगर्जिष्यताम् अगर्जिष्यन् गर्जितारौ गर्जिष्टतः १६४. गजु (गज्) शब्दे । गञ्जतः गञ्जथः गञ्जाव: जेम् जेम् गञ्जन्ति गञ्जथ गञ्जाम: गजेयुः गञ्जेत गञ्जेम गञ्जन्तु गञ्जत गञ्जाम अगञ्जताम् अगञ्जन् अगञ्जतम् अगञ्जत अगञ्जाव अगञ्जाम अगञ्जिष्टाम् अञ्जिषुः अगञ्जिष्टम् अगञ्जिष्ट अगञ्जिष्व अगञ्जिष्म गञ्जेव गर्जन्तु अगर्जन् जगञ्जतुः जगञ्जथुः जगञ्जिव अगर्जिषुः जगर्जुः गञ्ज्यास्ताम् गञ्ज्यास्तम् गञ्ज्यास्व गञ्जितारौ गञ्जितास्थः गञ्जितास्वः जगञ्जुः जगञ्ज जगञ्जिम गञ्ज्यासुः गञ्ज्यास्त गञ्ज्यास्म गञ्जितार: गञ्जितास्थ गञ्जितास्मः 45 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy