SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 44 धातुरत्नाकर प्रथम भाग भ० लजिष्यति लजिष्यतः लजिष्यन्ति क्रि० अलजिष्यत् अलजिष्यताम् अलजिष्यन् १५५. लजु (लज्) भर्त्सने। व० लञ्जति लञ्जतः लञ्जन्ति स० लजेत् लजेताम् लजेयुः प० लञ्जतु/लञ्जतात् लञ्जताम् लञ्जन्तु ह्य० अलञ्जत् अलञ्जताम् अलजन् अ० अलजीत् अलञ्जिष्टाम् अलञ्जिषुः प० ललज ललञ्जतुः लल ः आ० लज्यात् लज्यास्ताम् लज्यासुः श्व० लञ्जिता लञ्जितारौ लञ्जितारः भ० लञ्जिष्यति लञ्जिष्यतः लञ्जिष्यन्ति क्रि० अलञ्जिष्यत् अलञ्जिष्यताम् अलञ्जिष्यन् १५६. तर्ज (त) भर्त्सने। व० तर्जति तर्जतः तर्जन्ति स० तर्जेत् तर्जेताम् तर्जेयुः प० तर्जतु/तर्जतात् तर्जताम् ह्य० अतर्जत् अतर्जताम् अतर्जन् अ० अतीत् अतर्जिष्टाम् अतर्जिषुः प० ततर्ज ततर्जतुः आ० तात् तास्ताम् तासुः श्व० तर्जिता तर्जितारौ तर्जितार: भ० तर्जिष्यति तर्जिष्यतः तर्जिष्यन्ति क्रि० अतर्जिष्यत् अतर्जिष्यताम् अतर्जिष्यन् १५७. लाज (लाज्) भर्जने च चकाराद् भर्त्सने। व० लाजति लाजतः लाजन्ति स० लाजेत् लाजेताम् प० लाजतु/लाजतात् लाजताम् लाजन्तु ह्य० अलाजत् अलाजताम् अलाजन् अ० अलाजीत् अलाजिष्टाम् अलाजिषुः श्व० लाजिता लाजितारौ लाजितार: भ० लाजिष्यति लाजिष्यतः लाजिष्यन्ति क्रि० अलाजिष्यत् अलाजिष्यताम् अलाजिष्यन् १५८. लाजु (लाज्) भर्जने च। चकाराद्भर्त्सने। व० लाञ्जति लाञ्जतः लाञ्जन्ति स० लाञ्जत् लाजेताम् लाञ्जेयुः प० लाञ्जतु/लाञ्जतात् लाञ्जताम् लाञ्जन्तु ह्य० अलाञ्जत् अलाञ्जताम् अलाजन् अ० अलाञ्जीत् अलाञ्जिष्टाम् अलाधिषुः प० ललाञ्ज ललाञ्जतुः लला ः आ० लाज्यात् लाञ्ज्यास्ताम् लाज्यासुः श्व० लाञ्जिता लाञ्जितारौ लाञ्जितारः भ० लाञ्जिष्यति लाञ्जिष्यतः लाञ्जिष्यन्ति क्रि० अलाञ्जिष्यत् अलाञ्जिष्यताम् अलाञ्जिष्यन् १५९. जज (जज्) युद्धे। व० जजति जजत: जजन्ति स० जजेत् जजेताम् जजेयुः प० जजतु/जजतात् जजताम् जजन्तु ह्य० अजजत् अजजताम् अजजन् अ० अजाजीत् अजाजिष्टाम् अजाजिषुः तर्जन्तु ततर्जुः तथा जेजतुः लाजेयुः अजजीत् अजजिष्टाम् अजजिषुः प० जजाज जेजुः आ० जज्यात् जज्यास्ताम् जज्यासुः श्व० जजिता जजितारौ जजितारः भ० जजिष्यति जजिष्यतः जजिष्यन्ति क्रि० अजजिष्यत् अजजिष्यताम् अजजिष्यन् १६०. जजु (ज) युद्ध। व० जञ्जति जञ्जतः जञ्जन्ति स० जजेत् जञ्जताम् जज्ञेयुः प० जञ्जतु/जञ्जतात् जञ्जताम् जञ्जन्तु ह्य० अजञ्जत् अजञ्जताम् अजञ्जन् प० ललाज ललाजतुः ललाजुः लाज्यासुः आ० लाज्यात् लाज्यास्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy