SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 569 ॥अथ अनुस्वारनिरूपणम्॥ एवमनेकधा योजना कार्या। एधते। अत्ति। दीव्यति। सुनोति। नकारजावनस्वारपञ्चमौ धुटि धातुषु। तुदति। रुणद्धि। तनोति। क्रीणाति। सहति। सकारजः शकारश्चेर्षादवर्गस्तवर्गजः।।१।। आयादिप्रत्ययान्तानामपि क्रियार्थत्वात् धातत्वम। गोपायति। कामयते। ऋतीयते। जुगुप्सते। कण्डूयति। पापच्यते। चोरयति। धातुषु धुटि धुडादौ वर्णे परे सति योऽनुस्वारो | कारयति। चिकीर्षति। पुत्रकाम्यति। पुत्रीयति। अति। श्येनायते। वर्गपञ्चमाक्षरो वा दृश्यते स नकारस्थाने जात इति वेदितव्यम्।। हस्तयते। मुण्डयति। एवं जुस्तम्भूचुलुम्पादीनामपि। जवनः । ४९६ दंशं (दन्श्-दंश्) दशने दशति। अत्र यदि | नकारजोऽनुस्वारो न भेवत्तर्हि दंशसञ्ज इति लुग्न स्यात् १३७८ स्तभ्नाति। चुलुम्पाञ्चकार। प्रेखोलयति। ननु क्रियार्थे धातौ शिश्ये इत्यादिषु भावे तदर्थप्रत्ययस्यापि धातुत्वप्रसङ्गः। तुम्फत (तुन्फ्-तुम्प) तृप्तौ। तृफति। अत्रापि नकारजो मकाररूपपञ्चमो वर्णो न स्यात्तर्हि नो व्यञ्जनस्येति लुग्न स्यात्।। भावप्रत्ययो हि क्रियार्थे एवोत्पद्यते। ततश्चात्सन्ध्यक्षर-- एवं चे चकारे परे य: शकार: स सकारजः सकारस्थाने जातः। स्येत्यात्वप्रसङ्गः। आत्वं हि धातोर्विहितमनैमित्तिकञ्चेति। अत: प्रत्ययनिषेधार्थं क्रियाविशेषकं प्रथमग्रहणं कर्तव्यं व्याख्येयञ्च यथा। ६ षस्च (सस्च्-सश्च) गतौ। सश्चति। अत्र शकार: प्रथमं यः क्रियामाहेति। प्राथम्यञ्चात्राभिधानापेक्षं ग्राह्यं तेन किं सकारस्थाने जातः । र्षात् रकारात् षकाराच्च परो यः टवर्गः स सिद्धमन्येनानभिहितां क्रियां य आह स धातुः। अयमर्थःतवर्गो जातः । यथा ११२३ ऊर्गुग्क् (ऊर्नु-ऊणु) आच्छादने। अन्येभ्यः क्रियाभिधायिभ्योः यः प्रथममाहेति। शिश्ये इत्यत्र तु ऊर्णनाव। अत्र रकारात्परो यो णकारः स नकारस्थाने जातः । शीत्यनेनाभिहितां क्रियां प्रत्यय आहेति न तस्य धातुसंज्ञा अन्यथा ऊर्णनाव। अत्र रकारात्परो यो णकारः स नकारस्थाने प्रवृत्तिः। जातः। अन्यथा ऊर्गुणाव इत्येव स्यात्। ५ ष्ठां (स्था) शब्दार्थापेक्षया प्राथम्यं घटते तत्र शब्दतश्चेत्पुत्रीयतीत्यादावपि न प्राप्नोति। नात्र प्रथममुच्चार्यमाणः गतिनिवृत्तौ। अत्र षकारस्तु षोपदेशार्थस्तदन्तरं | ठकाररूपटवर्णस्थकार- रूपतवर्गजातः । एवं र्षाद् इत्यत्र पूर्वार्थे पुत्रशब्दः क्रियामाह। अर्थतश्चत्पत्रीत्यादौ प्रथमा आधा क्रिया पञ्चमीविवक्षायां २५७ अद्ड (अद्ड्-अड्ड) अभियोगे अड्डति अप्रथमेनापि क्येनाभिधीयते न तु द्वितीयेति सिद्ध्यति धातुसंज्ञा। इत्यादिकमपि भावनीयम्। ननु प्रथमग्रहणे सति चिकीर्षतीत्यत्रापि न प्राप्नोति धातुसंज्ञा। यतोऽत्रापि सन् प्रत्ययो न प्रथमं क्रियामाह अपि तु कृ इत्यनुस्वारादिनिरूपणम्॥ इत्यनेनाभिहिताम्। नैवम्। करोत्यर्थोपसर्जनामिच्छा॥अथ धातुत्वनिरूपणम्।। मन्येनानभिहितां सन् प्रत्यय आहेति स्यादेव धातुसंज्ञेति। क्रियार्थो धातुः। क्रिया कृतिः प्रवृत्तिापार इति यावत्। अत्रोच्यते। यथाऽत्र प्रथमग्रहणे कृते शिश्ये इत्यत्र धातुसंज्ञा न पूर्वापरीभूता साध्यमाना रूपा सार्थोऽभिधेयं यस्य स शब्दो भवति तथा स्वार्थिकायादिप्रत्ययान्तानां न प्राप्नोति गोपायति धातुसंज्ञो भवति। पूर्वावयवयोगात्पूर्वाऽपरावयवयोगादपरा पूर्वा कामयते इत्यादिषु अत्रापि अभिहिताया एव क्रियाया चासावपरा च पूर्वापरा अपूर्वापरा पूर्वापराभूता पूर्वापरीभूता तत्र आयादिभिरभिहितात्वात्। तस्मादेव व्याख्येयं क्रियामेव पूर्वोऽवयवोऽधिश्रयणादिरपर उदकसेकादिस्तौ तौ द्वावपि भागौ प्राधान्येन योऽभिधत्ते स क्रियार्थाभिधायी साधुसंज्ञा पाकक्रियायां स्तः। साह्यधिश्रयणोदकसेचनादिरूपा साध्यमानाः गोपयतीत्यादावपि तदस्तीति सिद्धा धातुसंज्ञा। शिश्य इत्यादौ तु साधनायत्तस्वरूपा क्रियास्ति यथा पचति कश्चैत्रः कमोदनं कैः भूतानद्यतनपरोक्षत्वादेरभिधानान्न धातुसंज्ञा। एतेन क्रियैवाभिधेया काष्ठैः क्व स्थाल्यां कुत: कुशूलात् कस्मै मैत्रायेति भावना। ननु यस्य स धातुः। एवं च कृत्वा कर्तुमित्यादिषु साध्ये भावे पचतीत्यादिष्वस्तु क्रियात्वं भवत्यादिषु तु सत्ताया नित्यत्वेन कृत्प्रत्ययान्तस्यापि न धातुसंज्ञा। किञ्चान्यदपि उत्तरमस्त्ि साध्यमानत्वाभावात् तदभावे च पूर्वापरविभागाभावात् तदभावे अव्ययसंज्ञया धातुसंज्ञाया बाधितत्वात्। इकिस्तिव् स्वरूपार्थे च क्रियार्थत्वाभावे न प्राप्नोति धातसंज्ञा। सत्यम्। आधेयभेदेन इति प्रत्ययान्तस्य सिद्धसाध्ययोरभेदोपचारेण सिद्धरूपत्वात्। सत्तापि पूर्वापरीभूता साध्यमाना। यथा देवदत्तसत्ता कर्तव्यं भूयते इत्यादौ तु भावे त्याद्यन्तस्य क्रियार्थत्वेऽपि न क्वचिद्गमनयुक्ता क्वचिद्गोजनयुक्ता क्वचित्पठनयुक्ता। धातुत्वं साहचर्यात्। यतोऽन्येषामलिङ्गसङ्घयानामपदसंज्ञकानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy