SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 565 भवदीय इति येऽनुबन्धतया नोक्तास्तेऽनुबन्धा न सन्ति। तदतिरिक्तमिदं ज्ञेयम्। ९५५ वृतूङ् (वृत्) वर्त्तने। अवृतत् अनुबन्धास्तु इयन्त एव। अपि तु अत्रानुबन्धानां यद्यत्फलमुक्तं अवर्तिष्ट। वद्भय इति स्यसनोर्विषये वात्मनेपदमात्मनेपदाभावे तेन प्रयोजनान्तराण्यप्युपलक्ष्यन्ते। यथा टकारस्य प्रयोजन च न वृद्भ्य इति नेट। वर्तिष्यते वय॑ति अवर्तिष्यत स्वादित्वमेवोक्तं तथापि २८ ट्धे (धे) पाने। अत्र टकारः | अवय॑त् सनि विवृत्सति विवर्तिषते। ज्वलादेर्णः प्रत्ययो शुनिंधयीत्यादौ यर्थः। विकल्पेन भवति। ९६० ज्वल (ज्वल) दीप्तौ। वा ज्वलादीति एवं डकारस्यान्त्यस्वरलोपप्रभृतिप्रयोजनं स्वयमूह्यम्। णे ज्वालः। पक्षे ज्वलः। यजादेर्यजादिगणस्य फलं सम्प्रसारणं अत्रार्थेऽन्येऽपि कतिचित् श्लोकाः यवृत। ९९१ यजी (यज्) देवपूजासङ्गतिकरणदानेषु। यजादिवशिति पूर्वस्य य्वृति इयाज यजादिवचेरिति वृति ईजे। अदादयः कानुबन्धाश्चानुबन्धा दिवादयः। घटादीनां फलं तु णौ णिप्रत्यये परे ह्रस्वः। १००० घटिष (घट्) स्वादयष्टानुबन्धास्तानुबन्धास्तुदादयः॥१०॥ चेष्टायाम्। घटादेरितिहस्वे। घटयति। (णौ परेऽजीघटत् सदा) स्थादयः पानुबधा यानुबन्धास्तनादयः। अयं भावः 'जासनाटक्राथपिषो हिंसायां इत्यत्र यादयः शानुबन्धा णानुबन्धाश्चरादयः॥२॥ क्राथेत्याकारोपान्त्यनिर्देशा-दाकारश्रुतावस्य प्रवृत्तेः ॥इत्यनुबन्धफलप्रतिपादकप्रकरणतम्।। चौरस्योत्क्राथयतीति घटादेह्रस्व इति ह्रस्वत्वाभावः। अद्यतन्यां ॥वृत्गणफलनिरुपणम्॥ तु ह्रस्वघटितमेव रूपं भवति इति अजीघटत्सदेत्यनेन द्युतादेरद्यतन्यां चाडात्मनेपदमिष्यते सूचितमिति क्राथेरपि उदचिक्रथादिति 'उपान्त्यस्य' इति ह्रस्वस्तु वृदादिपञ्चकेभ्यो वा स्यसनोरात्मनेपदम्॥१॥ न निषिध्यते यस्मिन् प्राप्त एवेति न्यायादिति। पुषादित्वादद्यतन्यां ज्वलादेो विकल्पेन यजादेः संप्रसारणम्। परस्मैपदेऽङ् भवति। दिवाद्यन्तर्गणपुषादिगणस्य फलं घटादीनां भवेद्ह्रस्वो णौ परेऽजीघटत् सदा॥२॥ परस्मैपदेऽद्यतन्यामङ् प्रत्ययभवनमित्यर्थः। ११७५ पुषंच् (पुष्) पुष्टौ। लदिदिति अङि अपुषत्।स्वादित्वात् अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत्। दिवाद्यन्तर्गणस्वादिगणपठितत्वात् क्तयोस्क्तक्तवतुप्रत्यययोस्वादित्वाच्च क्तयोस्तस्य न कारः प्रकटो भवेत्॥३॥ स्तकारस्य नकारो भवति। १२४१ षूडौच् (सू) प्राणिप्रसवे। प्वादीनां भवेदह्रस्वो ल्वादेस्तयोश्च नो भवेत्। सूयत्यादीति क्तयोस्तस्य नत्वे सूनः सूनवान्। प्वादीनां युजादयो विकल्पेन ज्ञेयाक्षुरादिके गणे।।४।। क्रयाद्यन्तर्गणप्वादिगणपठितधातूनां ह्रस्वो गदितः । १५१८ पूरशू मुचादेर्नागमः शे च कुटादित्वात्सिचि परे। (पू) पवने। प्वादेरिति प्हस्वे पुनाति पुनीते। ल्वादेः गुणवृद्धेरभावश्च कथितो हेमसूरिणा॥५॥ क्रयाद्यन्तर्गणप्वान्तर्गणल्वादिगणपठितधातोस्क्तयोस्तस्य नो अदन्तानां गुणो वृद्धिर्यङ् चुरादेच नो भवेत्। भवेत्। १५१९ लूग्श् (लू) छेदने। ऋल्वादेरिति क्तक्तीनां तो संक्षेपेण फलञ्चैतज्ज्ञेयं सूत्रानुसारतः।।६।। नत्वे लूनः लूनवान् लूतिः। युजादयो युजादिगणपठिता धातवञ्चुरादिगणे विकल्पेन ज्ञेयाः। चुराद्यन्तगणयुजादिगणस्य वृत् गणानामान्तर्गणास्तेषामात्तर्गणकरणे यत्फलं तदुच्यते। फलं विकल्पेन णिच्ग्रहणमित्यर्थः। १९४२ युजण् (युज) द्युतोदेचूतादिगणपठितधातोरद्यतन्यामङ् आत्मनेपदञ्च वा भवति। सम्पर्चने। युजादेरिति वा णिचि योजयति। पक्षे न्यायविकरण: अर्थात्-धुतादिगणस्य फलमद्यतन्यां विकल्पेनाङात्मने शव् योजति। मुचादेस्तुदाद्यर्तगणमुचादिगणस्य फलं शे पदभवनम्। ९३७ द्युति (द्युत्) दीप्तौ। युद्भ्योऽद्यतन्यामित्यात्मनेपदिनोऽपि विकल्पनात्पक्षे शेषात्परस्मायिति परस्मैपदे शप्रत्यये नागमः। १३२० मुच्लुन्ती (मुच्) मोक्षणे मुचादीति स्वरात्परे नेन्ते मुञ्चति मुञ्चते। कुटादित्वात् लृदियुतादीत्यङि: अद्युतत्। पक्षे अद्योतिष्ट वृदादिपञ्चकेभ्यो तुदाद्यन्तर्गणकुटादिगणपठितत्वात् सिचि परे गुणवृद्ध्यभावः । वृदादेः पञ्चत: स्यसनोः स्यादौ प्रत्यये सनि च विषये आत्मनेपदं यथा १४२६ कुटत् (कुट) कौटिल्ये। कटादेरिति ङित्त्वात् वा भवति। अयं वृदादिर्घताद्यन्तर्गणस्तेन धुतादिफलन्तु अत्येव गुणाभावे सिचि अकुटीत्। १४२९ णूत् (णूत्) स्तवने। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy