SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण अ० अखोजीत् प० खोज आ० खुज्यात् व० खोजिता भ० खोजिष्यति क्रि० अखोजिष्यत् व० अर्जति स० अर्जेत् प० ह्य० आर्जत् अ० आर्जीत् प० आनर्ज आ. अर्ध्यात् श्व० अर्जिता भ० अर्जिष्यति क्रि० आर्जिष्यत् व० सर्जति स० सर्जेत् प० अर्जेताम् अर्जतु/अर्जतात् अर्जताम् आर्जतम् आर्जिष्टाम् आनर्जतुः अर्ध्याताम् अर्ज्यासुः अर्जितारौ अर्जितार: अर्जिष्यतः अर्जिष्यन्ति आर्जिष्यताम् आर्जिष्यन् असत् अ० असर्जीत् प० ससर्ज आ० सर्ज्यात् व० सर्जिता व० कर्जति अखोजिष्टाम् अखोजिषुः चुखुजतुः चुखजुः खुज्यास्ताम् खुज्यासुः खोजितारौ खोजितार: खोजिष्यतः १४२. अर्ज (अर्ज) अर्जने । अर्जतः सर्जे खोजिष्यन्ति अखोजिष्यताम् अखोजिष्यन् १४३. सर्ज (सर्ज्) सर्जने । सर्जत: सर्जेताम् सर्जतु / सर्जतात् सर्जताम् असर्जताम् असर्जन् असर्जिष्टाम् असर्जिषुः सर्जतुः ससर्जुः सर्ज्यास्ताम् सर्ज्यासुः सर्जितारौ सर्जितार: भ० सर्जिष्यति सर्जिष्यतः सर्जिष्यन्ति क्रि० असर्जिष्यत् असर्जिष्यताम् असर्जिष्यन् १४४. कर्ज (कर्ज) व्यथने । कर्जत : कर्जेताम् Jain Education International अर्जन्ति अर्जेयुः अर्जन्तु आर्जन् आर्जिषुः आनर्जुः सर्जन्ति सर्जेयुः सर्ज कर्जन्ति कर्जेयुः प० ह्य० अ० अकर्जीत् प० चकर्ज आ० कर्ण्यात् श्व० कर्जिता भ० कर्जिष्यति क्रि० अकर्जिष्यत् कर्जतु / कर्जतात् कर्जताम् अर्ज्जत् व० खर्जति ० खर्जेत् प० ह्य० अखत् अ० अखर्जीत् प० चखर्ज व० ० खर्ज्यात् श्व० खर्जिता प० १४५. खर्ज (खर्ज्) मार्जने च । खर्जेताम् खर्जतु / खर्जतात् खर्जताम् अखर्ज्जताम् अष्टिम् अखन् अखर्जिषुः चखर्जुः खर्ज्यासुः खर्जितार: खर्जिष्यन्ति अखर्जिष्यन् १४६. खज (खज्) मन्थे । मन्थो विलोडनम् । खजति खजन्ति ० खजेत् खजेयुः खजन्तु अखजन् अखाजिषुः अर्ज्जताम् भ० खर्जिष्यति क्रि० अखर्जिष्यत् अखर्जिष्यताम् ह्य० अखजत् अ० अखाजीत् अखत् प० चखाज आ० खज्यात् श्व० खजिता अष्टाम् चकर्जतुः चकर्जुः कर्ज्यास्ताम् कर्ज्यासुः कर्जितारौ कर्जितार: कर्जिष्यतः कर्जिष्यन्ति अकर्जिष्यताम् अर्जिष्यन् चकाराद् व्यथने । खर्जतः खजतः खजेताम् खजतु / खजतात् खजताम् भ० खजिष्यति क्रि० अखजिष्यत् For Private & Personal Use Only चखर्जतुः खर्ज्यास्ताम् खर्जितारौ खर्जिष्यतः कर्जन्तु अकर्ज्जन् अकर्जिषुः अखजताम् अखाजिष्टाम् तथा अखजिष्टाम् चखजतुः खज्यास्ताम् खजितारौ खजिष्यतः अखजिष्यताम् खर्जन्ति खर्जेयुः खर्जन्तु अखजिषुः चखजुः खज्यासुः खजितार: खजिष्यन्ति अखजिष्यन् 41 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy