SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर प्रथम भाग ऐजिष्यतम् १४७. खजु (ख) गतौ। व० खञ्जति खञ्जतः खञ्जन्ति स० खञ्जत् खजेताम खजेयुः प० खञ्जतु/खञ्जतात् खञ्जताम् खञ्जन्तु ह्य० अखञ्जः अखञ्जताम् अखञ्जन् अ० अखञ्जीत् अखञ्जिष्टाम् अखञ्जिषुः प० चखञ्ज चखञ्जतुः चखञ्जः आ० खज्यात् खज्यास्ताम् खज्यासुः श्रु० खञ्जिता खञ्जितारौ खञ्जितारः भ० खञ्जिष्यति खञ्जिष्यतः खञ्जिष्यन्ति क्रि० अखञ्जिष्यत् अखञ्जिष्यताम् अखञ्जिष्यन् १४८. एज़ (एज्) कम्पने। व० एजति एजतः एजन्ति एजसि एजथ: एजथ एजामि एजाव: एजाम: स० एजेत् एजेताम् एजेयुः एजेतम् एजेयम् एजेव एजेम एजतु/एजतात् एजताम् एजन्तु एज/एजतात् एजतम् एजत एजानि एजाव एजाम ह्य० ऐजत् ऐजताम् ऐजत ऐजाव ऐजाम अ० ऐजीत् ऐजिषुः ऐजी: ऐजिष्टम् ऐजिषम् ऐजिष्व ऐजिष्म एजाञ्चकार एजाञ्चक्रतुः एजाञ्चक्रुः एजाञ्चकर्थ एजाञ्चक्रथुः एजाञ्चक्र एजाञ्चकार/रजाशकर एजाञ्चकृव एजाञ्चकृम एजाम्बभूव/एजामास आ० एज्यात् एज्यास्ताम् एज्यासुः एज्या: एज्यास्तम् एज्यास्त एजेत एज्यासम् एज्यास्व एज्यास्म श्व० एजिता एजितारौ एजितार: एजितासि एजितास्थः एजितास्थ एजितास्मि एजितास्वः एजितास्मः भ० एजिष्यति एजिष्यतः एजिष्यन्ति एजिष्यसि एजिष्यथ: एजिष्यथ एजिष्यामि एजिष्याव: एजिष्याम: क्रि० ऐजिष्यत् ऐजिष्यताम् ऐजिष्यन् ऐजिष्यः ऐजिष्यत ऐजिष्यम् ऐजिष्याव ऐजिष्याम १४९. ट्वोस्फूर्जा (स्फू) वज्रनिर्घोषे। व० स्फूर्जति स्फूर्जतः स्फूर्जन्ति स्फूर्जसि स्फूर्जथः स्फूर्जथ स्फूर्जामि स्फूर्जाव: स्फूर्जामः स० स्फूर्फत् स्फूर्जेताम् स्फूर्जेयुः स्फूर्जे: स्फूर्जेतम् स्फूर्जेत स्फूर्जेयम् स्फूर्जेव स्फूर्जेम प० स्फूर्जतु/स्फूर्जतात् स्फूर्जताम् स्फूर्जन्तु स्फूर्ज/स्फूर्जतात् स्फूर्जतम् स्फूर्जत स्फूर्जानि स्फूर्जाव स्फूर्जाम ह्य० अस्फूर्जत् अस्फूर्जताम् अस्फूर्जन् अस्फूर्जः अस्फूर्जतम् __ अस्फूर्जत अस्फूर्जम् अस्फूर्जाव अस्फूर्जाम अ० अस्फूर्जीत् अस्फूर्जिष्टाम् __ अस्फूर्जिषुः अस्फूर्जीः अस्फूर्जिष्टम् अस्फूर्जिष्ट अस्फूर्जिषम् अस्फूर्जिष्व । अस्फूर्जिष्म प० पुस्फूर्ज पुस्फूर्जतुः पुस्फूर्जुः पुस्फूर्जथुः पुस्फूर्ज पुस्फूर्ज पुस्फूर्जिव पुस्फूर्जिम आ० स्फू र्ध्यात् स्फूर्यास्ताम् स्फूर्ध्यासुः स्फूर्त्याः स्फूजर्यास्तम् स्फूर्यास्त स्फूर्त्यासम् स्फूास्व स्फूर्यास्म प० ऐजन् ऐजतम् ऐजः ऐजम् ऐजिष्टाम् ऐजिष्ट प० पुस्फूर्जिथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy