SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर प्रथम भाग वजेताम् वजेयुः अजेयुः अजन्तु विव्युः वीयासुः वेष्यतः श्व० ध्रञ्जिता ध्रञ्जितारौ ध्रञ्जितारः भ० ध्रञ्जिष्यति ध्रञ्जिष्यतः ध्रञ्जिष्यन्ति क्रि० अध्रञ्जिष्यत् अध्रञ्जिष्यताम् अध्रञ्जिष्यन १३६. वज (वज्) गतौ। व० वजति वजतः वजन्ति स० वजेत् प० वजतु/वजतात् वजताम् वजन्तु ह्य० अवजत् अवजताम् अवजन् अ० अवाजीत् अवाजिष्टाम् अवाजिषुः तथा अवजीत् अवजिष्टाम् अवजिषुः प० ववाज ववजतुः ववजुः आ० वज्यात् वज्यास्ताम् वज्यासुः ० वजिता वजितारौ वजितार: भ० वजिष्यति वजिष्यत: वजिष्यन्ति क्रि० अवजिष्यत् अवजिष्यताम् अवजिष्यन् १३७. व्रज (व्रज्) गतौ। व० व्रजति व्रजतः व्रजन्ति स० व्रजेत् व्रजेताम् प० व्रजतु/व्रजतात् व्रजताम् व्रजन्तु ह्य० अव्रजत् अव्रजताम् अव्रजन् अ० अव्राजीत् अव्राजिष्टाम अव्राजिषुः अव्रजीत् अवजिष्टाम् अव्रजिषुः प० वव्राज वव्रजतुः वव्रजुः आ० व्रज्यात् व्रज्यास्ताम् व्रज्यासुः श्व० व्रजिता व्रजितारौ व्रजितार: भ० व्रजिष्यति व्रजिष्यतः व्रजिष्यन्ति क्रि० अवजिष्यत् अव्रजिष्यताम् अवजिष्यन् १३८. षस्ज (सज्ज्) गतौ। व० सज्जति सज्जतः सज्जन्ति स० सज्जेत् सज्जेताम् प० सज्जतु/सज्जतात् सज्जताम् सज्जन्तु ह्य० असज्जत् असज्जताम् असज्जन् अ० असज्जीत् असज्जिष्टाम् असज्जिषुः प० ससज्ज ससज्जतुः ससज्जुः आ० सज्ज्यात् सज्ज्यास्ताम् सज्ज्यासुः श्व० सज्जिता सज्जितारौ सज्जितारः भ० सज्जिष्यति सज्जिष्यतः सज्जिष्यन्ति क्रि० असज्जिष्यत् असज्जिष्यताम् असज्जिष्यन् १३९. अज (अज्) क्षेपणे च। चकाराद् गतौ। व० अजति अजतः अजन्ति स० अजेत् अजेताम् प० अजतु/अजतात् अजताम् ह्य० आजत् आजताम् आजन् अ० अवैषीत् अवैष्टाम् अवैषुः प० विवाय विव्यतुः आ० वीयात् वीयास्ताम् श्व० वेता वेतारौ वेतारः भ० वेष्यति वेष्यन्ति क्रि० अवेष्यत् __अवेष्यताम् अवेष्यन् १४०. कुजू (कुज्) स्तेये। व० कोजति कोजतः कोजन्ति स० कोजेत् कोजेताम् कोजेयुः प० कोजतु/कोजतात् कोजताम् कोजन्तु ह्य० अकोजत् अकोजताम् अकोजन् अ० अकोजीत् अकोजिष्टाम् अकोजिषुः प० चुकोज चुकुजतुः चुकजुः आ० कुज्यात् कुज्यास्ताम् कुज्यासुः श्व० कोजिता कोजितारौ कोजितारः भ० कोजिष्यति कोजिष्यतः कोजिष्यन्ति क्रि० अकोजिष्यत् अकोजिष्यताम् अकोजिष्यन् १४१. खुजू (खुज्) स्तेये। व० खोजति खोजतः खोजन्ति स० खोजेत् खोजेताम् खोजेयुः प० खोजतु/खोजतात् खोजताम् ह्य० अखोजत् अखोजताम् अखोजन् व्रजेयुः सज्जेयुः खोजन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy