SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 560 धातुरत्नाकर प्रथम भाग ॥सेट् अनिट्कारिकाः।। एवं निम्ननिदर्शिता व्यञ्जनान्ता एकस्वरा अनुस्वारेतश्च यद्यपि धातूपाठेत्वेव सेटत्वानिटत्वज्ञापकानि | धातवोऽनिटः। तद्व्यतिरिक्ता व्यञ्जनान्ताः सेटच। इमे द्विविधा अनुबन्धविशेषरूपाणि चिह्नानि सङ्गतानि तथापि सामान्यतया | अपि धातवो ये औदितो न भवेयुस्ते ग्राह्याः तत्स्वरूपावगतये शिष्यबुद्धिवैशद्यकारिकाः कारिकाः औदितानामनुबन्धफलप्रतिपादकप्रकरणे वेट्त्वाभिधानात्। पूर्वाचार्यायाः प्रतिपाद्यन्ते विवियन्ते च। केभ्यः परे। विश्रिडीशीयुरुक्षुक्ष्णुस्नुज्यः वृगः वृङ: अथ सेट्त्वमनिट्त्वञ्च किं नामेति चेदुच्यते। इटा | उदृदन्तयुजादिभ्यः। अत्र वृद्ध्यर्थत्वेन माङ्गलिकत्वादादौ टकारस्यानुबन्धत्वाद् इकारेण सह वर्तते इति सेट तस्य भावः श्विघातोर्ग्रहणम्। ९९७ ट्वोश्वि (श्वि) गतिवृद्ध्योः । ८८३ सेट्त्वम् न विद्यते इट् इकारो यस्य सोऽनिट तस्य श्रिग् (श्रि) सेवायाम्। ५८८ डीङ् (डी) विहायसां गतौ। भावोऽनिट्त्वम्। १२४९ डीङ्च् (डी) गतौ। ११०५ शीक् (शी) स्वप्ने। अत्रायं निष्कर्षः-येभ्यो धातुभ्यः परतो विधीयमानाः यु-इति सामान्यनिर्देशेऽपि रुक्षुप्रभृतिसाहचर्यात्। १०८० युक् शित्संज्ञकभिन्नत्रोणादिभिन्नसकारादितकारादिप्रत्यया (यु) मिश्रणे इत्यस्यैव ग्रहणम् न तु १५१३ युंग्श् (यु) विशेषविधानं विहायादौ इकाररूपमिडागमं नित्यं गृह्णन्ति ते | बन्धने इत्यस्यग् १८०४ युणि (यु) जुपुस्यायामित्यस्य तु सेटः। ये न गृह्णन्ति तेऽनिटः। सेट्त्वानिट्त्वे च यद्यपि चौरादिकत्वादनेकस्वरत्वेन स्वत एव सेट्त्वम्। रु-इति स्ताद्यशितोऽत्रोणादेरिति प्रत्ययस्यादौ विधानत्प्रत्ययस्यैव सामान्यनिर्देशेऽपि क्षुप्रभृतिसाहचर्यात् १०८५ रुक् (रु) शब्दे तथाप्युपचारेण धातोरपि। इह तावद्धातवो द्विधा स्वरान्ता इत्यस्यैव ग्रहणं न तु ५९९ रुंङ् (रु) रेषणे च इत्यस्य् व्यञ्चनान्ताश्चेति। तव सूचिकटाहन्यायेनाल्पत्वादौ स्वरान्तानां | १०८४ टुक्षुक् (क्षु) शब्दे। १०८२ क्ष्णुक (क्ष्णु) तेजने। सेट्त्वानिट्त्वे विवेच्य तदनु व्यञ्जनान्तानां विवेचयति तत्रपि | १०८१ णुक (नु) स्तुतौ। १०८३ स्नुक् (स्नु) प्रस्नवने। ग्रन्थलाघवार्थं स्वरान्तेषु सेटधातुन् निर्दिश्य १२९४ वृग्ट् (वृ) वरणे। १५६७ वृश् (वृ) सम्भक्तौ। तद्व्यतिरेकेणानिटो व्यञ्जनान्तेषु अनिट्वातून् निर्दिश्य १९४५ वृग्ण (वृ) आवरणे इत्यस्य तु युजादिपाठे एव समावेशः। ऊकार एव ऊत् ऋकार एव ऋत् ऊच्च ऋच्च तव्यतिरेकेण सेटश्च दर्शयति । ऊदृतौ तौ अन्ते एषामिति ऊदृदन्ताः ऊकारान्ता भूप्रभृतयः श्विश्रिडीशीयुरुक्षुक्ष्णु-णुस्नुभ्यश्च वृगो वृङाः। ऋकारान्ता नप्रभृत्यः। युजादयो युजादिगणपठिता। इमेऊदृदन्तयुजादिभ्यः स्वरान्ता धातवः परे ।।१।। १९४३ लीण् (ली) द्रवीकरणे। १९४४ (मीण) मतौ। पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः। १९४५ प्रीगण् (प्री) तर्पणे। १९४६ धूग्ण् (धू) कम्पने। ये पाठे धातुपाठे धातुपाठोपदेशावस्थायामित्यर्थः। न तु | अस्य ऊकारान्तत्वेनापि सेट्त्वम्। १९४७ वृगण (वृ) द्विर्भावादौ। एकस्वरा एक एव स्वरो येषु ते एकस्वराः। तथा | आवरणे। १९४८ जूण् (जू) वयोहानौ। अस्य अनुस्वारेतः एति अपगच्छतीति इत् प्रयोगकालेऽनव- ऋकारान्तत्वेनापि सेट्त्वम्। इमे सर्वेऽप्युक्ताः स्वरान्ता: सेटः । स्थायीत्यर्थः। अनुस्वार इत् येषु ते अनुस्वारेतः। तादृशा ये | तद्व्यतिरिक्ताः स्वरान्ता अनिटः। अथ व्यञ्जनान्ताननिटो धातवः स्युस्ते इमे अभ्यस्ततमतया बुद्धिस्थत्वेन प्रत्यक्षा | नामग्राहं दर्शयतिधातवः। अनिट इति पदमन्त्यकारिकान्तस्थमप्यत्र योज्यम्। | द्विविधोऽपि शकिश्चैवं वचिर्विचिरिची पचिः॥२॥ स्मृताः। अर्थात्। धातुपाठोपदेशावस्थायां ये एकस्वरा | सिञ्जतिर्मुचिरतोऽपि पृच्छतिभ्रंस्जिमस्जिश्रृजयो युजिर्यजिः। अनुस्वारेनश्च भवेयुस्तेऽनिटो धातवो विशेषाः। इदं च प्वञ्जिरञ्जिरुजयो णिजिविजृषञ्जिभञ्जिभजयः सृजित्यजी॥३॥ स्वरान्तव्यञ्जनान्तसाधारणं लक्षणं तेनोभयत्र योज्यम्। परे स्कन्दिविद्यविद्लविन्तयो नुदिः स्विद्यतिः शदिसदी भिदिच्छिदी। एतत्प्रथमकारिकोक्तेभ्योऽन्ये ये केचन स्वरान्ता एकस्वरा अनुस्वारेतश्च धातवस्ते सर्वेऽपि अनिटः। अस्यां कारिकायां तुद्यदी पदिह्रदी स्विदीक्षुदी राधिसाधिशुधयो युधिव्यधी॥४॥ चोक्ता: स्वरान्ताः धातवः सर्वेऽपि सेटः। बन्धबुध्यस्धयः क्रुधिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy